SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ यथालन्दि कस्वरूपम् श्रीपञ्चव. एकिकपडिग्गहगा सप्पाउरणा हवंति थेरा उ । जे पुणऽमी जिणकप्पे भय तेसिंवत्थपायाई ॥१५४९॥ ५ संलेखनावस्तुनि एकैकप्रतिग्रहका तथा सप्रावरणा भवन्ति 'स्थविरा' इति भूयः स्थविरकल्पगामिनः, ये पुनरमी जिनकल्पे भवंति अभ्युद्यत-भाज्ये तेषां वस्त्रपात्रे, भाविजिनकल्पापेक्षयेति गाथार्थः ॥४९॥ विहारे गणमाणओ जहण्णा तिपिण गणा सयग्गसो अ उक्कोसा। ॥२२०॥ पुरिसपमाणं पण्णरस सहस्ससो चेव उक्कोसो ॥ १५५०॥ 'गणमानतो' गणमानमाश्रित्य जघन्यं त्रयो गणाः भवन्ति, शताग्रशश्चोत्कृष्टं गणमानं, पुरुषप्रमाणं त्वेतेषां पंचदश जघन्यं, सहनश एवमुत्कृष्टं पुरुषप्रमाणमिति गाथार्थः ॥ ५० ॥ एतदौधिक मानं, विशिष्टं पुनराहपडिवजमाणगा वा एक्कादि हविज ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥१५५१॥ प्रतिपद्यमानका वा एते एकादयो भवेयुन्यूनप्रक्षेपे सति तद्गच्छे, एवं जघन्या एते प्रतिपद्यमानकाः, तथा शताग्रश एवोत्कृष्टाः प्रतिपद्यमानका एवेति गाथार्थः ॥५१॥ पुवपडिवनगाणवि उक्कोस जहण्णओ परीमाणं । कोडिपुहत्तं भणिअंहोइअहालंदिआणं तु ॥१५५२॥ SCCUSACROCUMESSOCS ॥२२०॥ Jain Educa t ional For Private & Personel Use Only jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy