Book Title: Panchvastuka Granth Author(s): Haribhadrasuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 1
________________ श्रेष्ठि देवचन्द्रलालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ६९ निर्दलिताज्ञानप्रसरचतुर्दशप्रकरणशतसौधसूत्रधारकल्पप्रभुश्रीहरिभद्रसूरि विरचितखोपज्ञशिष्यहिताव्याख्यासमेतो श्रीपञ्चवस्तुकग्रन्थः। मुद्रणकारिका-श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारसंस्था । प्रसिद्धिकारकः-जीवनचन्द-साकरचन्द जह्वेरी, अस्याः कार्यवाहकः । इदं प्रन्थरत्नं मुम्बाफुयां जीवनचन्द-साकरचन्द जह्वेरी इत्यनेन निर्णयसागरमुद्रणयन्त्रणालये कोलभाटवीध्या २६-२८ तमे मन्दिरे रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितः बीरात् २४५३. विक्रमनृपस्य १९८३. इसुसन १९२७. प्रतिसंख्या १००.] मूल्य म् रु.३-०-० [Rs. 3-0-0 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 630