Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-
श्रीपञ्चव
SCRECIRCASEAR-OLUCCCX
गाथाङ्कः
३ उपस्थापनावस्तु ६१०-६७८ उपस्थापनाया योग्याः भूमयः पितापुत्रादिविधिः
अप्रज्ञापनीयेऽपि सामायिकं आकर्षाः पृथ्व्यादी. नां सजीवता व्रतषटुं तदतिचाराः परीक्षा उप
स्थापनाविधिः मण्डल्याचाम्लानि ६७८-७०५ गुरुगच्छादौ यत्नः गुरुसेवाफलं गच्छवासः पा
र्थक्ये हेतुः ७०६-७३७ वसतेर्मूलोत्तरगुणाः कालातिक्रान्ताद्या दोषाः
(१०)स्त्रीपशुपण्डकरहिता वसतिः पार्श्वस्थादि.. संगवर्जनं संगात् दोषाः ७३८-७६८ उद्गमोत्पादनैषणामण्डलीदोषाः ७६९-८३९ उपकरणानि जिनकल्पिकानां स्थविराणामार्याणां
च, उत्कृष्टादिविभागः पात्रपात्रबन्धप्रमाणं नन्दी
गाथा.
वृद्धविषपात्रं गोच्छके प्रयोजनं, केसरिकायाः पटलकान151
यानुक्रमः स्वरूपं प्रमाणं प्रयोजनं च, रजनाणे प्रमाणं सप्रयोजनं पात्रप्रयोजनं कल्पानां मानं प्रमाणं प्रयोजनं च, रजोहरणमुखवत्रिकामात्रकचोलपट्टककमढकावग्रहानन्तकपट्टा?रुकनिवसनीउत्कक्षिकावैकक्षिकासंघाटीनां मानादि, पीठकनिषद्यादण्डकादिष्वोपप्रहिकेषु जघन्यादिविभागः,
औधिकौपग्रहिकयोर्लक्षणं ८४०-८६४ तपसः कर्तव्यता भेदाः विवेकहेतुरचितमांसता
पीडायामपि धर्मध्यानवृद्धिः क्षायोपशमिकताऽस्य ८६५-८७४ प्रतिपक्षाशयेन सूक्ष्मातिचारत्यागः क्षुद्रातिचा-1
राणां मानुष्ये फलं
CACASCARDCROS
Jain Educa
t
ional
For Private & Personel Use Only
Nimjainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 630