Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education International
गाथाङ्कः
८७५-८९४ अस्थैर्य जीवितयौवनर्धिप्रियायोगादः विषयाणां स्त्रिया अर्थस्य च स्वरूपं ८९५ - ९०९ मासकल्पादेर्नियतता पूर्वसाधुचरितकथा चरण
रक्षा
९१० - ९३० विधेः प्राधान्यं द्रव्यचरणावश्यकता मरुदेव्या
४ अनुज्ञावस्तु
९३१ - ९७१ अनुयोगे योग्याः, कालोचितसूत्रार्थता निश्चयार्थता दानविधिः मत्रदानं सूरिवन्दनं शंसा कालप्रतिक्रमणं
९७२ - ९८४ मध्यस्थबुद्धियुतधर्मार्थिप्राप्तेषु व्याख्यानं, परिणामकादिखरूपं
९८५ - ९९० उपसंपद्विधिः, आभाव्यं प्रयोजनं च ।
गाथाडः
९९१ - १०१९ कथनविधिः कालाद्यालम्बननिरासः प्रमार्जनानिषद्यादिविधिः कायोत्सर्गः श्रवणविधिः चि न्तक वन्दना दृष्टिवादोद्धृतनन्यादीनां व्याख्या १०२०- १०७९ कषच्छेदतापस्वरूपं सम्यक्त्वं श्रुतं जीववीर्यफलं कर्मवादाने कान्तिकता कालस्वभावाद्या हेतवः तत्स्वभावता द्रव्यभावसम्यक्त्वे कषच्छेदतापरैशुद्धताऽन्येषां
१०८० - १३१० जीवादीनां सत्त्वासत्त्वे नित्यानित्यत्वे जीवदेहयोर्भेदाभेदौ बन्धसुखादिसत्ताऽनादिता च ११११-१३१४ स्तवपरिज्ञायां द्रव्यभावस्तवौ जिनभवनकारणवि धिः अभीतिपरिहारः गुर्वागमनदर्शनादिना खाशयवृद्धिः जिनबिम्बकारणविधिः आज्ञया द्रव्यस्तवत्वं यतियोगतुल्यता अभिष्वंगवर्जनं बिम्ब
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 630