Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ KAMALSCREGACANCCIRSANA गाथाः चना नृत्यादिवर्जनं ओघालोचना प्रमार्जनाप्रति- लेखने भक्तादिदर्शनं कायोत्सर्गः ३४३-३६९ मण्डलीविधिः निमत्रणं जीर्णाभिनवश्रेष्ठिदृष्टान्तः स्वाध्यायभावना भोजनविधिः रागादिहानिः ... वैयावृत्त्यादीनि ३७०-३९२ विकृतेस्त्यागः भेदा निर्विकृतिकानि लेपकृतं आ हारमानं पात्रक्षालनं प्रत्याख्यानं प्रच्छन्नभोजनता ३९३-४३३ संज्ञायाः कालः संघाटकः नियमद्रवप्रहणं गमन विधिः स्थण्डिलभेदाः (१०२४) आपातसंलोकवर्जनं उपघातदोषाः अशुषिरं अचिरकालकृतं विस्तीर्णं दूरावगाढं आसन्नबिलवर्जनं पूर्व दिगादिवर्जनं संसक्तप्रहणिविधिः प्रमार्जनाव्युत्सर्जन आपातेऽपवादः गाथाङ्क: ४३४-४९२ अपराहप्रतिलेखना स्वाध्यायः कालोच्चारप्रश्र वणभूमिप्रेक्षणं आवश्यकं कायोत्सर्ग: आलोचना क्षामणाया आचरणा रत्नाधिकक्षामणा चारित्रा द्युत्सर्गाः स्तुतयः देवतोत्सर्गः ४९३-५०५ प्राभातिकप्रतिक्रमणं तपश्चिन्ता ५०६-५५४ प्रत्याख्यानानि आकाराः आकारेष्वदोपता, त्रि विधमपि न बाधक, प्रत्याख्याने भोगाभोगार्थता दानं वैयावृत्यं भरतज्ञातं सर्शनाद्याः शुद्धयः बहुवेलक्रिया प्रतिलेखना ५५५-५६९ स्वाध्यायगुणाः आत्महितज्ञानं भावसंवरः सं वेगः निष्कम्पता तपो निर्जरा परदेशकता अविधौ दोषाः ५७०-६०९ प्रत्रज्यामुण्डनादिभिर्योग्यता सूत्राध्ययनपर्यायाः उपधानविधिः गुरुशुद्धिः परिणामप्रामाण्यं Jain Educa t ional For Private & Personel Use Only Crow.jainelibrary.org न

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 630