Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ Jain Education International गाथाङ्कः अथ श्रीपञ्चवस्तुग्रन्थरत्नस्य वृद्धविषयानुक्रमः । १ मङ्गलाभिधेयादि २ प्रव्रज्याविधान- प्रतिदिन क्रिया - व्रतस्थापना-गणानुज्ञा-संलेखनारूपवस्तु निर्देश: १ प्रव्रज्याविधानं ३ ज्यादीनां वस्तुत्वं ४ प्रव्रज्याया: स्वरूपादीनि द्वाराणि ५-९ प्रत्रज्यायाः स्वरूपमे कार्थिकानि च १०- ३१ प्रवज्यादायक गुणाः ३२- ४९ प्रव्रज्यार्हगुणाः गाथाङ्कः ५०-५२ अष्ट वर्षाणि दीक्षाकाल : ५३ - ७३ भुक्ताभुक्तभोगिनां दीक्षा ७४-७८ गृहाश्रमस्य हीनत्वम् ७९-९० स्वजनयुक्तस्य दीक्षा ९१ - १०८ खजनादिरहितस्यापि दीक्षा ( द्रव्यस्तवोपदेशः लूताद्यपनयनं, शब्दभेदनिरर्थकता 'जे य कन्ते; इत्यस्या गाथायाः स्फुटोऽर्थः ) १०९ - ११४ प्रत्रज्यायोग्याः क्षेत्रकालादयः ११५ - १२१ वैराग्यहेतुः प्रश्नः, आज्ञाराधनाकथनं For Private & Personal Use Only Painelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 630