SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Jain Education International गाथाङ्कः अथ श्रीपञ्चवस्तुग्रन्थरत्नस्य वृद्धविषयानुक्रमः । १ मङ्गलाभिधेयादि २ प्रव्रज्याविधान- प्रतिदिन क्रिया - व्रतस्थापना-गणानुज्ञा-संलेखनारूपवस्तु निर्देश: १ प्रव्रज्याविधानं ३ ज्यादीनां वस्तुत्वं ४ प्रव्रज्याया: स्वरूपादीनि द्वाराणि ५-९ प्रत्रज्यायाः स्वरूपमे कार्थिकानि च १०- ३१ प्रवज्यादायक गुणाः ३२- ४९ प्रव्रज्यार्हगुणाः गाथाङ्कः ५०-५२ अष्ट वर्षाणि दीक्षाकाल : ५३ - ७३ भुक्ताभुक्तभोगिनां दीक्षा ७४-७८ गृहाश्रमस्य हीनत्वम् ७९-९० स्वजनयुक्तस्य दीक्षा ९१ - १०८ खजनादिरहितस्यापि दीक्षा ( द्रव्यस्तवोपदेशः लूताद्यपनयनं, शब्दभेदनिरर्थकता 'जे य कन्ते; इत्यस्या गाथायाः स्फुटोऽर्थः ) १०९ - ११४ प्रत्रज्यायोग्याः क्षेत्रकालादयः ११५ - १२१ वैराग्यहेतुः प्रश्नः, आज्ञाराधनाकथनं For Private & Personal Use Only Painelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy