Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ श्रीपञ्चवस्तुके. णमिऊण वद्धमाणं सम्ममणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्कम कित्तइस्सामि ॥१॥ प्रव्रज्यातत्र शिष्टानामयं समयः, यदुत-'शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमानाः सन्त इष्टदेवतानमस्कारपूर्वक प्रवर्तन्ते' विधानं इति, अयमपि आचार्यों नहि न शिष्ट ! इत्यतः तत्समयपरिपालनाय, तथा श्रेयांसि बहुविध्नानि भवन्तीति, उक्तं च- १द्वारम्BIश्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥१॥” इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतम्, अतो माभूद्विघ्न ! इति विघ्नविनायकोपशान्तये 'नमिऊण वद्धमाणं सम्म मणवयणकायजोगेहिं संघंच' इत्यनेनेष्टदेवतास्तवमाह, प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्तन्ते इति, उक्तं च-"सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत् तत्केन गृह्यते ॥१॥” इत्यादि, अतः प्रयोजनादि-12 प्रतिपादनार्थ च 'पंचवत्थुगमहक्कम कित्तइस्सामि' इत्येतदाह-प्रकरणार्थकथनकालोपस्थितपरसम्भाव्यमानानुपन्यासहेतुनिराकरणार्थं वा; तथाहि-पञ्चवस्तुकाख्यं प्रकरणमारभ्यत इत्युक्ते सम्भावयत्येवं वादी परः-नारब्धव्यमेवेदं प्रकरणं, प्रयोजनरहितत्वात् , उन्मत्तकविरुतवत् । तथा निरभिधेयत्वात् , काकदन्तपरीक्षावत् । तथाऽसम्बन्धत्वात् , दशदाडिमानीत्यादि वाक्यवत् । अतोऽमीषां हेतूनामसिद्धतोद्विभावयिषयेत्येतदाह 'पंचवत्थुगमहक्कम कित्तइस्सामि' एप तावद्गाथाप्रस्तावः समुदायार्थश्च ॥ अधुनाऽवयवार्थोऽभिधीयते-नत्वा प्रणम्य, के? इत्याह-वर्द्धमानं-वर्तमानतीर्थाधिपति तीर्थकर, तस्य हि भगवत एतन्नामः यथोक्तं-'अम्मापिउसंति वद्धमाणे इत्यादि, कथं 'नत्वा' इत्यत आह-सम्यग्मनोवाक्काययोगैः'-सम्यगिति प्रवचनोक्तेन विधिना, मनोवाकाययोगैमनोवाक्कायव्यापारैः, अनेनैवंभूतमेव भाववन्दनं TO तथाहि-पञ्चवस्तुकार तथा निरभिधेयत्वापयेत्येतदाह 'पंचवमाह-वर्द्धमानं SHARABANA Jain Educatiohit ional For Private & Personel Use Only hinelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 630