SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Jain Education International गाथाङ्कः ८७५-८९४ अस्थैर्य जीवितयौवनर्धिप्रियायोगादः विषयाणां स्त्रिया अर्थस्य च स्वरूपं ८९५ - ९०९ मासकल्पादेर्नियतता पूर्वसाधुचरितकथा चरण रक्षा ९१० - ९३० विधेः प्राधान्यं द्रव्यचरणावश्यकता मरुदेव्या ४ अनुज्ञावस्तु ९३१ - ९७१ अनुयोगे योग्याः, कालोचितसूत्रार्थता निश्चयार्थता दानविधिः मत्रदानं सूरिवन्दनं शंसा कालप्रतिक्रमणं ९७२ - ९८४ मध्यस्थबुद्धियुतधर्मार्थिप्राप्तेषु व्याख्यानं, परिणामकादिखरूपं ९८५ - ९९० उपसंपद्विधिः, आभाव्यं प्रयोजनं च । गाथाडः ९९१ - १०१९ कथनविधिः कालाद्यालम्बननिरासः प्रमार्जनानिषद्यादिविधिः कायोत्सर्गः श्रवणविधिः चि न्तक वन्दना दृष्टिवादोद्धृतनन्यादीनां व्याख्या १०२०- १०७९ कषच्छेदतापस्वरूपं सम्यक्त्वं श्रुतं जीववीर्यफलं कर्मवादाने कान्तिकता कालस्वभावाद्या हेतवः तत्स्वभावता द्रव्यभावसम्यक्त्वे कषच्छेदतापरैशुद्धताऽन्येषां १०८० - १३१० जीवादीनां सत्त्वासत्त्वे नित्यानित्यत्वे जीवदेहयोर्भेदाभेदौ बन्धसुखादिसत्ताऽनादिता च ११११-१३१४ स्तवपरिज्ञायां द्रव्यभावस्तवौ जिनभवनकारणवि धिः अभीतिपरिहारः गुर्वागमनदर्शनादिना खाशयवृद्धिः जिनबिम्बकारणविधिः आज्ञया द्रव्यस्तवत्वं यतियोगतुल्यता अभिष्वंगवर्जनं बिम्ब For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy