SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ - श्रीपञ्चव SCRECIRCASEAR-OLUCCCX गाथाङ्कः ३ उपस्थापनावस्तु ६१०-६७८ उपस्थापनाया योग्याः भूमयः पितापुत्रादिविधिः अप्रज्ञापनीयेऽपि सामायिकं आकर्षाः पृथ्व्यादी. नां सजीवता व्रतषटुं तदतिचाराः परीक्षा उप स्थापनाविधिः मण्डल्याचाम्लानि ६७८-७०५ गुरुगच्छादौ यत्नः गुरुसेवाफलं गच्छवासः पा र्थक्ये हेतुः ७०६-७३७ वसतेर्मूलोत्तरगुणाः कालातिक्रान्ताद्या दोषाः (१०)स्त्रीपशुपण्डकरहिता वसतिः पार्श्वस्थादि.. संगवर्जनं संगात् दोषाः ७३८-७६८ उद्गमोत्पादनैषणामण्डलीदोषाः ७६९-८३९ उपकरणानि जिनकल्पिकानां स्थविराणामार्याणां च, उत्कृष्टादिविभागः पात्रपात्रबन्धप्रमाणं नन्दी गाथा. वृद्धविषपात्रं गोच्छके प्रयोजनं, केसरिकायाः पटलकान151 यानुक्रमः स्वरूपं प्रमाणं प्रयोजनं च, रजनाणे प्रमाणं सप्रयोजनं पात्रप्रयोजनं कल्पानां मानं प्रमाणं प्रयोजनं च, रजोहरणमुखवत्रिकामात्रकचोलपट्टककमढकावग्रहानन्तकपट्टा?रुकनिवसनीउत्कक्षिकावैकक्षिकासंघाटीनां मानादि, पीठकनिषद्यादण्डकादिष्वोपप्रहिकेषु जघन्यादिविभागः, औधिकौपग्रहिकयोर्लक्षणं ८४०-८६४ तपसः कर्तव्यता भेदाः विवेकहेतुरचितमांसता पीडायामपि धर्मध्यानवृद्धिः क्षायोपशमिकताऽस्य ८६५-८७४ प्रतिपक्षाशयेन सूक्ष्मातिचारत्यागः क्षुद्रातिचा-1 राणां मानुष्ये फलं CACASCARDCROS Jain Educa t ional For Private & Personel Use Only Nimjainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy