SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ वसतमलोत्तरदोषाः श्रीपञ्चव. मूलगुणैरुपेतेत्येतत्साधून मनस्याधाय न कृतमित्यन्य कारणापतेः, अन्यथा विशेषणयात् , तस्मिंश्च सति यथा- उपस्थाप-13 कृतत्वानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥७॥ उत्तरगुणेषु मूलगुणान् प्रतिपादय नाहनावस्तु ३ वंसगकडणोकंपण छावणलेवणदुवारभूमीए । सप्परिकम्मा वसही एसा मूलुत्तरगुणेसु ॥ ७०८ ॥ ॥११२॥ दूमिअ धूमिअ वासिअ उज्जोविअ बलिकडा अवत्ता य। सित्ता सम्मट्ठाऽविअ विसोहिकोडीगया वसही ॥ ७०९ ॥ अत्र वृद्धव्याख्या-'वंसग' इति दंडका कुडाण 'कडणं' डंडगोवरि ओलवणी 'उकंपणे दम्भादिणाऽऽच्छायण कडाण लेवणं बाहल्लाइकरणं दुवारस्स विसमाए समीकरणं भूमिकम्म, एसा सपरि कम्मा उत्तरगुणेसु, एए मूलोत्तरगुणा इत्यर्थः R॥८॥ इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवघायकरा-दूमितं उल्लोइय, दुग्गंधाए धूवाइणा धूवणं, दुग्गंधाए चेव पडवासादिणा वासणं, रयणपईवाइणा उज्जोवणं, कूराइणा बलीकरणं, छगणमाट्टिएण पाणिएण अवत्ता, उदगेण केवलं सित्ता" 'सम्मृष्टा' समार्जिता इत्यर्थः, 'विसोहिकोडिं गया वसहित्ति अविसोहिकोडिए ण होइत्ति वुत्तं हवइ' वृद्धव्याख्यया गाथाद्वयार्थः॥९॥ चाउस्सालाईए विन्नेओ एवमेव उ विभागो। इह मूलाइगुणाणं सक्खा पुण सुण ण जंभणिओ ॥७१०॥ ॥११२॥ Jain Educatie For Private Personel Use Only sinelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy