________________
वसतमलोत्तरदोषाः
श्रीपञ्चव. मूलगुणैरुपेतेत्येतत्साधून मनस्याधाय न कृतमित्यन्य कारणापतेः, अन्यथा विशेषणयात् , तस्मिंश्च सति यथा- उपस्थाप-13 कृतत्वानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥७॥ उत्तरगुणेषु मूलगुणान् प्रतिपादय नाहनावस्तु ३
वंसगकडणोकंपण छावणलेवणदुवारभूमीए । सप्परिकम्मा वसही एसा मूलुत्तरगुणेसु ॥ ७०८ ॥ ॥११२॥
दूमिअ धूमिअ वासिअ उज्जोविअ बलिकडा अवत्ता य।
सित्ता सम्मट्ठाऽविअ विसोहिकोडीगया वसही ॥ ७०९ ॥ अत्र वृद्धव्याख्या-'वंसग' इति दंडका कुडाण 'कडणं' डंडगोवरि ओलवणी 'उकंपणे दम्भादिणाऽऽच्छायण कडाण लेवणं बाहल्लाइकरणं दुवारस्स विसमाए समीकरणं भूमिकम्म, एसा सपरि कम्मा उत्तरगुणेसु, एए मूलोत्तरगुणा इत्यर्थः R॥८॥ इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवघायकरा-दूमितं उल्लोइय, दुग्गंधाए धूवाइणा धूवणं, दुग्गंधाए
चेव पडवासादिणा वासणं, रयणपईवाइणा उज्जोवणं, कूराइणा बलीकरणं, छगणमाट्टिएण पाणिएण अवत्ता, उदगेण केवलं सित्ता" 'सम्मृष्टा' समार्जिता इत्यर्थः, 'विसोहिकोडिं गया वसहित्ति अविसोहिकोडिए ण होइत्ति वुत्तं हवइ' वृद्धव्याख्यया गाथाद्वयार्थः॥९॥ चाउस्सालाईए विन्नेओ एवमेव उ विभागो। इह मूलाइगुणाणं सक्खा पुण सुण ण जंभणिओ ॥७१०॥
॥११२॥
Jain Educatie
For Private
Personel Use Only
sinelibrary.org