________________
MCALCCCCCUSAMROSAROKAR
तुल्यो वासः, अछत्रतुल्यरतु स्वातन्त्र्यप्रधानो न गच्छवासः, तत्फलाभावादिति गाथार्थः ॥४॥ शेषद्वारेष्वपि प्रयोजनातिदेशमाह
एवं वसहाईसुवि जोइज्जा ओघसुद्धभावेऽवि । सइ थेरदिन्नसंथारगाइभोगेण साफल्लं ॥७०५॥ दारं ॥ PI एवं वसत्यादिष्वपि द्वारेषु योजयेत् साफल्यमिति योगः, 'ओघशुद्धभावेऽपि' सामान्यशुद्धत्वे सत्यपि, कथमित्याह
सदा स्थविरदत्तसंस्तारकादिभोगेन, न तु यथाकथञ्चिदिति गाथार्थः॥५॥ द्वारम् । इदानीं वसतिविधिमाहमूलुत्तरगुणसुद्धं थीपसुपंडगविवजिअं वसहिं । सेविज सबकालं विवज्जए होंति दोसा उ॥ ७०६॥
मूलगुणोत्तरगुणपरिशुद्धा तथा स्त्रीपशुपण्डकविवर्जितां वसति सेवेत सर्वकालं, 'विपर्यये' अशुद्धस्यादिसंसक्तायां वसतौ |भवन्ति दोषा इति गाथार्थः॥ ६॥ तत्र मूलगुणदुष्टामाह- . पटीवंसो दो धारणाउ चत्तारि मूलवेलीओ । मूलगुणे एसा उ अहागडा वसही ॥७०७॥ __ पृष्ठिवंशो मध्यवलकः धारिण्यौ यत्प्रतिष्ठः असावेव चतस्रो मूलवेल्यः चतुर्यु पार्थेषु मूलगुणैरुपपेतेति, एतदपि यत्र साधून मनस्याध्याय कृतमियं मूलगुणैरुपपेता, न तु शुद्धा, तथा चाह-'एषा' आधाय कृता वसतिः आधार्मिकीत्यर्थः, अन्ये तु व्याचक्षते-पृष्ठिवंशो द्वे धारणे चतस्रो मूलवेल्य इति पूर्ववत् , मूलगुणैरुपपेतेत्येतत् साधून मनस्याधाय न कृतं यत्र एषा यथाकृता वसतिः शुद्धेत्यर्थः, एतच्चायुक्तं, वसतिदोषप्रतिपादनाधिकारात्, तथा यथाकृतत्वासम्भवात् ,
ANSARSHASHA
Jan Educati
on
For Private Personel Use Only