________________
श्रीपञ्चव. परित्यक्तज्ञातिवर्गः त्यजेत् तं सूत्रविधिमा गच्छमिति गाथार्थः ॥ ७०० ॥ किमित्यत आह-शिष्यः सज्झिलको वा- गच्छवासउपस्थापधर्मभ्राता गणिच्चको वा-एकगणस्थो न सुगतिं नयति, किन्तु यानि तत्र ज्ञानदर्शनचरणानि परिशुद्धानि तानि सुगति-16
महिमा नावस्तु ३ मार्ग इति गाथार्थः॥१॥ पराभिप्रायमाह॥११॥ नणु गुरुकुलवासम्मी जायइ नियमेण गच्छवासो उ।जम्हा गुरुपरिवारो गच्छोत्ति निदंसिपुत्विं ॥७०२॥
PL ननु गुरुकुलवासे सति जायते गच्छवासस्तु ध्रुवः, कुत इत्याह-यस्माद् गुरुपरिवारो गच्छ इत्येतन्निदर्शितं पूर्व भव
तेति गाथार्थः ॥२॥ अत्रोत्तरम्सच्चमिणं तंमज्झे तदेगलद्धीऍ तदुचिअकमेणं । जह होज तस्स हेऊ वसिज्ज तह खावणथमिणं ॥७०३॥3 ___ सत्यमिदं यदभ्यधायि भवता, किन्तु 'तन्मध्ये' गच्छमध्ये 'तदेकलब्ध्या' गच्छैकलब्ध्या हेतुभूतया 'तदुचितक्रमेण'18 गच्छोचितक्रमेणयथा भवेत् तस्य गच्छव सस्य हेतुः वसेत् तथा, नान्यथेति ख्यापनार्थमिदं गच्छग्रहणमिति गाथार्थः ॥ ३ ॥ अन्यथा चायमगच्छवास एवेत्याह
॥१११॥ मोत्तूण मिहुवयारं अण्णोऽण्णगुणाइभावसंबद्धं । छत्तमढछत्ततुल्लो वासो उ ण गच्छवासोत्ति ॥७०४॥ मुक्त्वा मिथ उपकार, परस्परोपकारमित्यर्थः, 'अन्योऽन्यगुणादिभावसम्बद्धं' प्रधानोपसर्जनभावसंयुक्त, छत्रमठच्छत्र
SAMROSASSAMUSICOMCOM
ALANAKARMA
Jain Education
For Private Personal use only
amalainelibrary.org