SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. परित्यक्तज्ञातिवर्गः त्यजेत् तं सूत्रविधिमा गच्छमिति गाथार्थः ॥ ७०० ॥ किमित्यत आह-शिष्यः सज्झिलको वा- गच्छवासउपस्थापधर्मभ्राता गणिच्चको वा-एकगणस्थो न सुगतिं नयति, किन्तु यानि तत्र ज्ञानदर्शनचरणानि परिशुद्धानि तानि सुगति-16 महिमा नावस्तु ३ मार्ग इति गाथार्थः॥१॥ पराभिप्रायमाह॥११॥ नणु गुरुकुलवासम्मी जायइ नियमेण गच्छवासो उ।जम्हा गुरुपरिवारो गच्छोत्ति निदंसिपुत्विं ॥७०२॥ PL ननु गुरुकुलवासे सति जायते गच्छवासस्तु ध्रुवः, कुत इत्याह-यस्माद् गुरुपरिवारो गच्छ इत्येतन्निदर्शितं पूर्व भव तेति गाथार्थः ॥२॥ अत्रोत्तरम्सच्चमिणं तंमज्झे तदेगलद्धीऍ तदुचिअकमेणं । जह होज तस्स हेऊ वसिज्ज तह खावणथमिणं ॥७०३॥3 ___ सत्यमिदं यदभ्यधायि भवता, किन्तु 'तन्मध्ये' गच्छमध्ये 'तदेकलब्ध्या' गच्छैकलब्ध्या हेतुभूतया 'तदुचितक्रमेण'18 गच्छोचितक्रमेणयथा भवेत् तस्य गच्छव सस्य हेतुः वसेत् तथा, नान्यथेति ख्यापनार्थमिदं गच्छग्रहणमिति गाथार्थः ॥ ३ ॥ अन्यथा चायमगच्छवास एवेत्याह ॥१११॥ मोत्तूण मिहुवयारं अण्णोऽण्णगुणाइभावसंबद्धं । छत्तमढछत्ततुल्लो वासो उ ण गच्छवासोत्ति ॥७०४॥ मुक्त्वा मिथ उपकार, परस्परोपकारमित्यर्थः, 'अन्योऽन्यगुणादिभावसम्बद्धं' प्रधानोपसर्जनभावसंयुक्त, छत्रमठच्छत्र SAMROSASSAMUSICOMCOM ALANAKARMA Jain Education For Private Personal use only amalainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy