________________
GAONESCRECOGESAKCCE
चतुःशालाद्यायां वसतौ विज्ञेयः एवमेव तु विभागः, 'इह' तन्त्रे मूलादिगुणानाम्, आह-इहैव साक्षात् किं नोक्त। इत्यत्राह-साक्षात् पुनः शृणुत यद्भणितो न-येन कारणेन नोक्त इति गाथार्थः ॥१०॥ विहरंताणं पायं समत्तकज्जाण जेण गामेसुं। वासो तेसु अ वसही पट्टाइजुआ तओ तासि ॥ ७११ ॥
विहरतां प्रायः साधूनां समाप्तकार्याणां स्वगच्छ एव श्रुतापेक्षया येन कारणेन ग्रामादिषु वासः व्याक्षेपपरिहारार्थ, तेषु च ग्रामादिषु वसतिः पृष्ठीवंशादियुक्तैव भवति, ततस्तासामेव-वसतीनां साक्षाद्भणनमिति गाथार्थः ॥ ११॥ इदानीं |सामान्यत एव वसतिदोषान् प्रतिपादयन्नाह
कालाइकंत १ उवट्रावणा २ ऽभिकंत ३ अणभिकंता ४ य ।
वजा ५ य महावजा ६ सावज ७ मह ८ प्पकिरिआ ९ य ॥ ७१२ ॥ उउ मासं समईआ कालाईआ उ सा भवे सिज्जा।सा चेव उवटाणा दुगुणा दुगुणं अवजित्ता ॥७१३॥ जावंतिआ उ सिज्जा अन्नेहि निसेविआ अभिकता। अन्नेहि अपरिभुत्ताअणभिकंता उपविसंतो॥७१४॥ अत्तटुकडं दाउं जईण अन्नं करिति वजा उ । जम्हा तं पुवकडं वजंति तओ भवे वजा ॥ ७१५ ॥ पासंडकारणा खलु आरंभो अहिणवो महावज्जा । समणट्ठा सावजा महसावज्जा य साहूणं ॥ ७१६ ॥
ARASAIACHARI
Jain Education Intematosa
For Private & Personel Use Only
jainelibrary.org