SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११३ ॥ Jain Educat जा खलु जहुत्तदोसेहिं वज्जिआ कारिआ सयट्ठाए। परिकम्मविष्यमुक्का सा वसही अप्पकिरिआ उ ॥१७॥ कालमतिक्रान्ता कालातिक्रान्ता, उप-सामीप्येन स्थानं यस्यां सोपस्थाना, अभिक्रान्ता अन्यैः, अनभिक्रान्ता तैरेव, चः समुच्चये, वर्ज्या तदन्यकर्तॄणां, महावर्ज्या परलोकपीडया, सावद्या महासावद्या श्रमणसाधुनिश्राभेदेन, अल्पक्रिया च-निरविद्यैवेति गाथासमासार्थः ॥ १२ ॥ अवयवार्थ त्वाह - 'ऋताविति ऋतुबद्धे मासं समतीता या निवासेन उपलक्षणाद्वर्षाकाले वा चतुरो मासान् समतीता तु कालातीतैव सा भवेच्छय्या, शय्येति वसतिः, अन्ये तु पाठान्तर इत्थं | व्याचक्षते - ऋतुवर्षयोः समतीता निजं कालं - ऋतुबद्धे मासं वर्षाकाले चतुर इति, शेषं मूलवत्, 'सैवोपस्थाना' सैव - मासादिकल्पोपयुक्ता उपस्थानवती भवति, कथमित्याह - ' तद्विगुणद्विगुण' मित्युभयकालसम्परिग्रहार्थं वीप्सा, 'अवर्जयित्वा' अपरिहृत्य, मासकल्पे मासद्वयं वर्जनीया, वर्षावस्थाने चतुर्मासिकद्वयमिति गाथार्थः ॥ १३ ॥ यावतामियं यावत्का यावत्व शय्या नान्या 'अन्यैः' चरकादिभिनिषेविता सती अभिक्रान्तोच्यते, सैवान्यैर परिभुक्ता सती अनभिक्रान्तैव, न सन्निधिमात्रेणैवेत्याह- प्रविशतः सतः इत्थम्भूतेति गाथार्थः ॥ १४ ॥ आत्मार्थकृतां दत्त्वा 'यतिभ्यः' साधुभ्योऽन्यां करोति वज्र्ज्येव, यस्मात् तां पूर्वकृतां वर्जयन्ति परदानेन, ततो भवेद्वर्ज्येति गाथार्थः ॥ १५ ॥ पाषण्डकारणात् खलु | आरम्भोऽभिनव एव वसतिविषयो यस्यां सा महावर्जा, श्रमणार्थमारम्भो यस्यां सा सावद्या, महासावद्या च साधूनामर्थे आरम्भो यस्यां निर्ग्रन्धादयः श्रमणा इति गाथार्थः ॥ १६ ॥ 'या खल्वि'ति या पुनर्यथोक्तदोषैर्वर्जिता कारिता ational For Private & Personal Use Only कालातिक्रान्तादिदोषाः ॥ ११३ ॥ jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy