________________
६ स्वार्थ गृहस्थैः परिकर्मविप्रमुक्ता उत्तरगुणानाश्रित्य सा वसतिरल्पक्रियैव, अल्पशब्दोऽभाववाचक इति गाथार्थः॥१७॥ है स्वार्थमिति विशेषतोऽप्याचष्टे
एत्थ य सट्टा णेआ जा णिअभोगं पडुच्च कारविआ।जिणबिंबपइटुत्थं अहवा तकम्मतुल्लत्ति ॥७१८॥ ४। अत्र स्वार्थं ज्ञेया वसतिः याऽऽत्मीयभोगं प्रतीत्य कारिता स्वामिना, जिनबिम्बप्रतिष्ठार्थमथवा कारिता, तत्कर्म६ तुल्या जिना वा (जिनार्चा)कर्मतुल्येति गाथार्थः ॥ १८॥ अत्र स्वार्थशब्दघटनामाह
वयणाओ जा पवित्ती परिसुद्धा एस एव सत्थोत्ति। अण्णेसि भावपीडाहेऊओ अण्णहाऽणत्थो ॥७१९॥ ___ 'वचनाद्' आगमात् या प्रवृत्तिः 'परिशुद्धा' निरतिचारा, एष एव च स्वार्थः, उभयलोकहितवाद, 'अन्येषा' मित्यत्र भावसाधूनां 'भावपीडाहेतुत्वात्' चारित्रपीडानिमित्तत्वेन, 'अन्यथा' वचनबाह्यया प्रवृत्त्याऽनर्थः परमार्थत इति |
गाथार्थः ॥ १९ ॥ स्यादिविवर्जितां प्रतिपादयन्नाहहाथीवजिअं विआणह इत्थीणं जत्थ ठाणरूवाई। सदा य ण सुवंती ताविअ तेसिं न पिच्छंति ॥७२०॥
ठाणं चिट्ठति जहिं मिहोकहाईहिं नवरमित्थीओ।ठाणे निअमा रूवं सिअ सदो जेण तो वजं ॥७२१॥ बंभवयस्स अगुत्ती लज्जाणासो अपीइवुड्डी अ ।साह तवो वणवासो निवारणं तित्थपरिहाणी ॥७२२॥
ACANCAUSAHARASRCHURESCARE
4%AA%%
AARAAG
Jain Educat
onal
For Private Personal Use Only
MUainelibrary.org