SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ६ स्वार्थ गृहस्थैः परिकर्मविप्रमुक्ता उत्तरगुणानाश्रित्य सा वसतिरल्पक्रियैव, अल्पशब्दोऽभाववाचक इति गाथार्थः॥१७॥ है स्वार्थमिति विशेषतोऽप्याचष्टे एत्थ य सट्टा णेआ जा णिअभोगं पडुच्च कारविआ।जिणबिंबपइटुत्थं अहवा तकम्मतुल्लत्ति ॥७१८॥ ४। अत्र स्वार्थं ज्ञेया वसतिः याऽऽत्मीयभोगं प्रतीत्य कारिता स्वामिना, जिनबिम्बप्रतिष्ठार्थमथवा कारिता, तत्कर्म६ तुल्या जिना वा (जिनार्चा)कर्मतुल्येति गाथार्थः ॥ १८॥ अत्र स्वार्थशब्दघटनामाह वयणाओ जा पवित्ती परिसुद्धा एस एव सत्थोत्ति। अण्णेसि भावपीडाहेऊओ अण्णहाऽणत्थो ॥७१९॥ ___ 'वचनाद्' आगमात् या प्रवृत्तिः 'परिशुद्धा' निरतिचारा, एष एव च स्वार्थः, उभयलोकहितवाद, 'अन्येषा' मित्यत्र भावसाधूनां 'भावपीडाहेतुत्वात्' चारित्रपीडानिमित्तत्वेन, 'अन्यथा' वचनबाह्यया प्रवृत्त्याऽनर्थः परमार्थत इति | गाथार्थः ॥ १९ ॥ स्यादिविवर्जितां प्रतिपादयन्नाहहाथीवजिअं विआणह इत्थीणं जत्थ ठाणरूवाई। सदा य ण सुवंती ताविअ तेसिं न पिच्छंति ॥७२०॥ ठाणं चिट्ठति जहिं मिहोकहाईहिं नवरमित्थीओ।ठाणे निअमा रूवं सिअ सदो जेण तो वजं ॥७२१॥ बंभवयस्स अगुत्ती लज्जाणासो अपीइवुड्डी अ ।साह तवो वणवासो निवारणं तित्थपरिहाणी ॥७२२॥ ACANCAUSAHARASRCHURESCARE 4%AA%% AARAAG Jain Educat onal For Private Personal Use Only MUainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy