SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Jain Educa सत्तेकट्टाणस्स उ अट्टेवायंबिलस्स आगारा । पंच अभत्तट्टस्स उ छप्पाणे चरिम चत्तारि ॥ ५०९ ॥ पंच चउरो अभिग्गह निविइए अट्ट नव य आगारा। अप्पावरणे पंच उ हवंति सेसेसु चत्तारि ॥५९० ॥ णवणीउग्गाहिमए अदवदहि पिसिअ घय गुले चेत्र । नव आगारा तेसिं सेसदवाणं च अट्ठेव ॥ ५११॥ arda नमस्कारे आकारौ, इह नमस्कारग्रहणात् नमस्कारसहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रम् - " सूरे उग्गए नमुक्कारसहिअं पच्चक्खाइ चउबिपि आहारं असणं पाणं खाइमं साइमं अण्णत्थणाभोगेणं सहसागारेणं वोसिरइ" सूत्रार्थः प्रकट एव, आकारार्थस्त्वयम् - आभोगनमाभोगः न आभोगोऽनाभोगः अत्यन्तविस्मृतिरित्यर्थः तेन, अनाभोगं मुक्त्वेत्यर्थः, अथ सहसा करणं सहसाकारः अतिप्रवृत्तयोगानिवर्त्तनमित्यर्थः, 'पटू च पौरुष्यां तु' इह पौरुषीनाम प्रत्याख्यानविशेषः, तस्यां पडाकारा भवन्ति, इह चेदं सूत्रम् - पोरुसिं पञ्चकखाइ सूरे उग्गए चडविहंपि आहारं असणमित्यादि, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सबसमाहिवत्तियागारेणं वोसिरइ" अनाभोगस हसाकारौ पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपम् - "पच्छन्नाओ दिसाओ रएण रेणुना पचएण वा अंतरितो सूरो ण दीसइ, पोरुसी पुण्णत्तिकाउं पपारितो, पच्छा णायं ताहे ठाइयबं, न भग्गं, जइ भुंजइ तो भग्गं, एवं सचेहिऽवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खित्ते दिसामोहो भवइ, सो पुरिमं दिसं न जाणइ, एवं सो दिसामोहेणं अइरुग्गयंपि सूरं दहुं उसूरीहूयंति मण्णइ, नाए ठाति । 'साहुवयणेणं' साहुणो भणंति - उग्घाडा पोरुस, ational For Private & Personal Use Only प्रत्याख्या ने आकाराः www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy