SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ८२ ॥ Jain Educatio 'तत्' शक्यं हृदये कृत्वा सम्यक् कृतिकर्म्म कृत्वा गुरुसमीपे गृह्णन्ति 'ततः' तदनन्तरं 'तदेव' चिन्तितं 'समक' मिति युगपत् नमस्कारसहितादीति गाथार्थः ॥ ४ ॥ कथं गृह्णन्तीत्याह आगारेहिं विसुद्धं उवउत्ता जहविहीऍ जिणदि । सयमेवऽणुपालणिअं दाणुवएसे जह समाही ॥५०५ ॥ ‘आकारैः’ अनाभोगादिभिर्विशुद्धमुपयुक्ताः सन्तो यथा 'विधिनैव' वक्ष्यमाणेन, जिनदृष्टमेतत्, स्वयमेवानुपालनीयं, नतु प्राणातिपातादिप्रत्याख्यानवत् परतोऽपि, अत एवाह - दानोपदेशयोर्यथा समाधिरत्रेति गाथार्थः ॥ ५ ॥ आकारैरनाभोगादिभिर्विशुद्धमित्युक्तं, तानाह नवकारपोरसीए पुरिमक्कासणेगठाणे अ । आयंबिल भत्तट्टे चरिमे अ अभिग्ग विगई ॥ ५०६ ॥ दो छच्च सत्त अट्ठ य सत्तट्टु य पंच छच्च पाणम्मि । चउ पंच अट्ठ नवए पत्तेअं पिंडए नवए ॥ ५०७ ॥ 'नमस्कार' इति उपलक्षणत्वात् नमस्कारसहिते पौरुष्यां पुरिमार्जे एकासने एकस्थाने च आयाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृतौ, किं ? - यथासङ्ख्यमेते आकाराः, द्वौ षट् सप्त अष्टौ च सप्त अष्टौ च पञ्च षटू (पाने) चतुः पञ्च नवाष्टौ प्रत्येकं, पिण्डके नवक इति गाथाद्वयाक्षरार्थः ॥ ६ ॥ ७ ॥ भावार्थमाह दो चैव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एकासणगम्मि अट्टेव ॥ ५०८ ॥ ational For Private & Personal Use Only प्रत्याख्या ने आकाराः ॥ ८२ ॥ ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy