________________
Jain Educat
तइए निसाइआरं चिंतिअ उस्सारिऊण विहिणा उ । सिद्धत्थयं पढित्ता पडिक्कमंते जहापुत्रिं ॥ ५०० ॥ तृतीये कायोत्सर्गे निशा तिचारं चिन्तयित्वा तदनन्तरमुत्सार्य विधिना पूर्वोक्तेन 'सिद्धस्तवं' 'सिद्धाण' मित्यादिलक्षणं पठित्वा प्रतिक्रामन्ति, 'यथापूर्व' पदं पदेनेति गाथार्थः ॥ ५०० ॥ सामाइअस्स बहुहा करणं तप्पुवगा समणजोगा । सइसरणाओ अ इमं पाएण निदरिसणपरं तु ॥ ५०१ ॥
उक्त ॥
खामित्तु करिंति तओ सामाइअपुवगं तु उस्सग्गं । तत्थ य चिंतिंति इमं कत्थ निउत्ता वयं गुरुणा ? ॥ ५०२ ||
क्षमयित्वा गुरुं कुर्वन्ति ततः सामायिकपूर्वमेव कायोत्सर्ग, तत्र च कायोत्सर्गे चिन्तयत्येतत् - कुत्र नियुक्ता वयं गुरुणा ?, ग्लानप्रतिजागरणादौ इति गाथार्थः ॥ २ ॥
जह तरस न होइच्चिय हाणी कज्जस्स तह जयंतेवं । छम्मासाइकमेणं जा सक्कं असढभावाणं ॥ ५०३ ॥
यथा तस्य न भवत्येव हानिः कार्यस्य गुर्वादिष्टस्य तथा 'यतन्ते' उद्यमं कुर्वन्ति, एवं - पण्मासादिक्रमेण यावच्छक्यं पौरुष्यादि अशठभावानामिति गाथार्थः ॥ ३ ॥
तं हियए काऊणं किइकम्मं काउ गुरुसमीवम्मि । गिव्हंति तओ तं चित्र समगं नवकार माईअं ॥ ५०४ ॥
ational
For Private & Personal Use Only
प्रतिक्रमणविधिः
Jainelibrary.org