SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ८१ ॥ Jain Educatio पाउसिअथुइमाई अहिगयउस्सग्गचिट्ठपजंते । चिंतिंति तत्थ सम्मं अइयारे राइए सव्वे ॥ ४९७ ॥ 'प्रादोषिकस्तुतिप्रभृतीनां' प्रादोषिकप्रतिक्रमणान्तस्तुतेरारभ्य अधिकृतकायोत्सर्गचेष्टापर्यन्ते, प्रस्तुतकायोत्सर्गव्यापारावसान इति भावः, अत्रान्तरे चिन्तयति, 'तत्र' क्रियाकलापे 'सम्यम्' उपयोगपूर्वकमतिचारान् - स्खलितप्रकारान् रात्रिकान् 'सर्वान्' सूक्ष्मादिभेदभिन्नानिति गाथार्थः ॥ ९७ ॥ पश्चादतिचारचिन्तने प्रयोजनमाह - निदात्तो न सरई अइआरे मा य घट्टणं ऽन्नोऽण्णं । किकरणदोसा वा गोसाई तिष्णि उस्सग्गा ॥ ४९८ ॥ निद्रामत्तो न स्मरयत्यतिचारान् सम्यक्, तथा मा च घट्टनमन्योऽन्यं - परस्परतः, कृत्यकरणदोषा वा समं स्वकारे ( स्युरन्धकारे) अतो गोसे आदौ त्रयः कायोत्सर्गा इति गाथार्थः ॥ ९८ ॥ तत्रापि तइए निसाइआरं चिंतइ चरिमे अ किं तवं काहं ? छम्मासा एदिणा इहाणि जा पोरिसि नमो वा ॥ ४९९ ॥ तृतीये कायोत्सर्गे निशातिचारं चिन्तयति, 'चरमे' प्रतिक्रमणकालोत्तरकालभाविनि किं तपः करिष्यामि ?, चिन्तयतीति वर्त्तते, पण्मासादेकदिनादिहान्या निर्व्याजं शक्तिमाश्रित्य यावत् पौरुषीं नमस्कारसहितं चिन्तयतीति गाथार्थः ॥ ९९ ॥ एतदेव व्याचष्टे ational For Private & Personal Use Only प्रतिक्रमणविधिः ॥ ८१ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy