________________
पाउसिआई सत्वं विसेससुत्ताओं एत्थ जाणिज्जा । पञ्चूसपडिक्कमणं अहक्कम कित्तइस्सामि ॥ ४९३ प्रतिक्रमण
'प्रादोषिकादि सर्व' कालग्रहणस्वाध्यायादि 'विशेषसूत्रात्' निशीथाऽऽवश्यकादेरवगन्तव्यम् , प्रत्यूषप्रतिक्रमणं 'यथा-18| विधिः क्रमम्' अनुपूर्त्या कीर्तयिष्यामि अत ऊर्ध्वमिति गाथार्थः॥१३॥ सामडयं कडित्ता चरित्तसुद्धस्थ पढममेवेह । पणवीसुस्सासं चिअ धीरा उ करिति उस्सग्गं ॥ ४९४ ॥ __सामायिकमाकृष्य पूर्वक्रमेण चारित्रविशुद्ध्यर्थ प्रथममेवेह पञ्चविंशत्युच्छासमेव पूर्ववद्धीराः कुर्वन्ति कायोत्सर्गमिति गाथार्थः॥ ९४॥ उस्सारिऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । दसणसुद्धिनिमित्तं करिति पणुवीसउस्सग्गं ॥४९५॥
(उत्सार्य विधिना-'नमोऽहम' इति वचनलक्षणेन शुद्धचारित्राः स्तवं-लोकस्योद्योतकरेत्यादिलक्षणं प्रकृष्य दर्शनशुद्धि|निमित्तं कुर्वन्ति पञ्चविंशत्युच्छ्वासमुत्सर्गमिति गाथार्थः ॥ ९५॥ ऊसारिऊण विहिणा कडिंति सुयत्थवं तओ पच्छा। काउस्सग्गमणिययं इहं करेंती उ उवउत्ता ॥४९६॥)
उत्साय विधिना कर्षन्ति श्रुतस्तवं 'पुक्खरवरे'त्यादिलक्षणं, ततः पश्चात् कार्योत्सर्गमनियतमानमिति, अतिचाराणामनियतत्वात् , 'इह' अत्र प्रस्तावे कुर्वन्त्युपयुक्ता इति-अत्यन्तोपयुक्ता इति गाथार्थः॥९६ ॥ अत्र यच्चिन्तयति तदाह
Jain Education International
For Private Personal Use Only
www.jainelibrary.org