SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पाउसिआई सत्वं विसेससुत्ताओं एत्थ जाणिज्जा । पञ्चूसपडिक्कमणं अहक्कम कित्तइस्सामि ॥ ४९३ प्रतिक्रमण 'प्रादोषिकादि सर्व' कालग्रहणस्वाध्यायादि 'विशेषसूत्रात्' निशीथाऽऽवश्यकादेरवगन्तव्यम् , प्रत्यूषप्रतिक्रमणं 'यथा-18| विधिः क्रमम्' अनुपूर्त्या कीर्तयिष्यामि अत ऊर्ध्वमिति गाथार्थः॥१३॥ सामडयं कडित्ता चरित्तसुद्धस्थ पढममेवेह । पणवीसुस्सासं चिअ धीरा उ करिति उस्सग्गं ॥ ४९४ ॥ __सामायिकमाकृष्य पूर्वक्रमेण चारित्रविशुद्ध्यर्थ प्रथममेवेह पञ्चविंशत्युच्छासमेव पूर्ववद्धीराः कुर्वन्ति कायोत्सर्गमिति गाथार्थः॥ ९४॥ उस्सारिऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । दसणसुद्धिनिमित्तं करिति पणुवीसउस्सग्गं ॥४९५॥ (उत्सार्य विधिना-'नमोऽहम' इति वचनलक्षणेन शुद्धचारित्राः स्तवं-लोकस्योद्योतकरेत्यादिलक्षणं प्रकृष्य दर्शनशुद्धि|निमित्तं कुर्वन्ति पञ्चविंशत्युच्छ्वासमुत्सर्गमिति गाथार्थः ॥ ९५॥ ऊसारिऊण विहिणा कडिंति सुयत्थवं तओ पच्छा। काउस्सग्गमणिययं इहं करेंती उ उवउत्ता ॥४९६॥) उत्साय विधिना कर्षन्ति श्रुतस्तवं 'पुक्खरवरे'त्यादिलक्षणं, ततः पश्चात् कार्योत्सर्गमनियतमानमिति, अतिचाराणामनियतत्वात् , 'इह' अत्र प्रस्तावे कुर्वन्त्युपयुक्ता इति-अत्यन्तोपयुक्ता इति गाथार्थः॥९६ ॥ अत्र यच्चिन्तयति तदाह Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy