________________
विधिः
श्रीपञ्चव.
सुकयं आणत्तिंपिव लोए काऊण सुकयकिइकम्मा । वडंतिओ थुईओ गुरुथुइगहणे कए तिणि ॥४८९पतिक प्रतिदिन सुकृतामाज्ञामिव लोके कृत्वा कश्चिद्विनीतः सुकृतकृतिका सन्निवेदयति, एवमेतदपि द्रष्टव्यं, तदनु कायप्रमार्जनोना क्रिया २
कालं, वर्द्धमानाः स्तुतयो रूपतः शब्दतश्च, गुरुस्तुतिग्रहणे कृते सति 'तिस्रः' तिस्रोभवन्तीति गाथार्थः॥८९॥एतदेवाहलिथुइमंगलम्मि गुरुणा उच्चरिए सेसगा थुई बिंति । चिटुंति तओ थेवं कालं गुरुपायमूलम्मि ॥ ४९० ॥
स्तुतिमङ्गले 'गुरुणा' आचार्येणोच्चारिते सति ततः शेषाः साधवः स्तुतीः बुवते, ददतीत्यर्थः, तिष्ठन्ति 'ततः' प्रतिक्रा-1 सन्तानन्तरं स्तोकं कालम् , केत्याह-'गुरुपादमूले आचार्यान्तिके इति गाथार्थः ॥ ९० ॥ प्रयोजनमाहपम्हटुमेरसारण विणओ उ ण फेडिओ हवइ एवं । आयरणा सुअदेवयमाईणं होइ उस्सग्गो ॥ ४९१॥
तत्र हि विस्मतमर्यादास्मरणं भवति, विनयश्च न फेटितो-नातीतो भवति 'एवं' उपकार्यासेवनेन, एतावत् प्रतिक्रमणं, आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः, आदिशब्दात् क्षेत्रभवनदेवतापरिग्रह इति गाथार्थः॥११॥ चाउम्मासिय वरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिअसिजसुराए करिति चउमासिए वेगे ॥४९२॥॥ ८॥
चातुर्मासिके वार्षिके च, प्रतिक्रमण इति गम्यते, कायोत्सर्गः क्षेत्रदेवताया इति, पाक्षिके शय्यासुरायाः, भवनदेवताया & इत्यर्थः, कुर्वन्ति, चातुर्मासिकेऽप्येके मुनय इत्यर्थः ॥ ९२॥
SARASHTRA
Jain Education
a
l
For Private Personal Use Only
Intinelibrary.org