SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ दंसणसुद्धिनिमित्तं करेंति पणवीसगं पमाणेणं । उस्सारिऊण विहिणा कति सुअत्थयं ताहे ॥४८५ ॥ दर्शनशुद्धिनिमित्तं कुर्वन्ति पञ्चविंशत्युच्छ्रासं प्रमाणेन, उत्सार्य विधिना पूर्वोक्तेन कर्षन्ति श्रुतस्तवं ततः ' पुक्खरवरे'त्यादिलक्षणमिति गाथार्थः ॥ ८५ ॥ | सुअनाणस्सुस्सग्गं करिंति पणवीसगं पमाणेणं । सुत्तइयारविसोहणनिमित्तमह पारिउं विहिणा ॥ ४८६ ॥ श्रुतज्ञानस्य कायोत्सर्ग कुर्वन्ति पञ्चविंशत्युच्छ्वासमेव प्रमाणेन सूत्रातिचारविशोधननिमित्तम्, 'अथ' अनन्तरं पारयित्वा विधिना पूर्वोक्तेनेति गाथार्थः ॥ ८६ ॥ चरणं सारो दंसणनाणा अंगं तु तस्स निच्छयओ । सारम्मि अ जइअवं सुद्धी पच्छाणुपुवीए ॥ ४८७ ॥ व्याख्या- कण्ठ्या । किमित्याह सुद्धसयलाइ आरा सिद्धाणथयं पढंति तो पच्छा । पुवभणिण विहिणा किइकम्मं दिति गुरुणो उ ॥ ४८८ ॥ शुद्धसकला तिचाराः सिद्धानां सम्बन्धिनं स्तवं पठन्ति 'सिद्धाण' मित्यादिलक्षणं, ततः पश्चात् पूर्वभणितेन विधिना 'कृतिकर्म' वन्दनं ददति, 'गुरवेऽपि' (गुरोस्तु) आचार्यायैवेति गाथार्थः ॥ ८८ ॥ किमर्थमित्येतदाह Jain Educational For Private & Personal Use Only प्रतिक्रमणविधिः w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy