SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ७९ ॥ विनिर्जित्य प्रमादं वीतरागा भवन्ति, इत्थं जेयताया एव तस्य भगवद्भिः ज्ञाततत्त्वा (ज्ञापितत्वात्, अत्र ) बहु वक्तव्यम्, इत्यलं प्रसङ्गेन इति गाथार्थः ॥ ८१ ॥ एस चरित्रसग्गो दंसणसुद्धीऍ तइअओ होइ । अनास्स चत्थो सिद्धाण थुई य किइकम्मं ॥ ४८२ ॥ ॥ सूचागाहा ॥ एप चारित्रकायोत्सर्गः, तदा (घा) दर्शनशुद्धिनिमित्तं तृतीयो भवति, प्रारम्भकायोत्सर्गापेक्षया तस्य तृतीयत्वम्, श्रुतज्ञानस्य चतुर्थः, एवमेव सिद्धेभ्यः स्तुतिश्च तदनु' कृतिकर्म्म' वन्दनमिति सूचागाथासमासार्थः ॥ ८२ ॥ अवयवार्थमाहसामाइअवगं तं करिति चारित्तसोहणनिमित्तं । पिअधम्मवजभीरू पण्णा सुस्सासगपमाणं ॥ ४८३ ॥ सामायिक पूर्वकं 'तं' प्रतिक्रमणोत्तरकालभाविनं कायोत्सर्ग कुर्वन्ति चारित्रशोधननिमित्तं, किंविशिष्टाः सन्त इत्याहप्रियधर्म्माद्यभीरवः पञ्चाशदुच्छ्वासप्रमाणमिति गाथार्थः ॥ ८३ ॥ ऊसारेऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । कति तओ चेइअवंदणदंडं तउस्सग्गं ॥ ४८४ ॥ उत्सार्य 'विधिना' 'मोऽरहंताण' मित्यभिधानलक्षणेन शुद्धचारित्राः सन्तः 'स्तवं' लोकस्योद्योतकररूपं प्रकृष्य, पठित्वेत्यर्थः कर्षन्ति' पठन्तीत्यर्थः, 'ततः' तदनन्तरं चैत्यत्रन्दनदण्डकं कर्षन्ति, ततः कायोत्सर्ग कुर्वन्तीति गाथार्थः ॥ ८४ ॥ | किमर्थमित्याह Jain Education International For Private & Personal Use Only प्रतिक्रमण विधिः 11 68 11 www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy