SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ताहे सो पजिमित्तो, पारित्ता मिणइ अण्णो वा मिणति, तेण से भुंजंतस्स कहियं ण पूरति, ताहे ठाइयो । समाही णाम | प्रत्याख्यातेण पोरुसी पच्चक्खाया आसुकारियं च दुक्खं जायं, अण्णस्स वा, ताहे तस्स पसमणनिमित्तं पाराविजइ ओसहं वा दिजइ, एत्थंतरा णाए तहेव विवेगो । सप्तैव तु पुरिमाः, पुरिमार्द्ध-प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते, तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रम्-'सूरे उग्गए' इत्यादि पूर्वसदृशं 'मयहरागारेणं'ति विशेषः, अस्य चायमर्थः-अयं च महान् अयं च महान् अयमनयोरतिशयेन महान् महत्तरः आक्रियत इत्याकारः, एतदुक्तं भवति-महल्लं पयोयणं, तेण अब्भत्तट्ठो |पच्चक्खातो, ताहे आयरिएहिं भण्णइ-अमुगं गाम गंतवं, कहेइ जहा मम अज अब्भत्तहो, जदि ताव समत्थो करेउ जाउ य, ण तरइ अण्णो भत्तढिओ अभत्तढिओ वा जो तरइ सो वच्चउ,णत्थि अण्णो तस्स कन्जरस समत्थो ताहे तस्स चेव अब्भ-18 त्तट्ठियस्स गुरू विसर्जिति, एरिसस्स तं जेमंतस्स अणभिलासस्स अब्भत्तट्ठियनिजरा जा सा से भवइ, एवमादिमयहरागारो । एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रम्-एक्कासणगमित्यादि, ते च अण्णत्थणाभोगेणं १ सहसागारेणं २ सागारिआगारेणं ३ आउदृणपसारणागारेणं ४ गुरुअब्भुट्ठाणेणं ५ पारिठावणियागारेणं ६ मयहरागारेणं ७ सबसमाहिवत्तियागारेणं ८ वोसिरति, अणाभोगसहसाकारा तहेव, सागारिअं| अद्धसमुद्दिदृस्स आगयं, जइ वोलेइ पडिच्छइ, अह थिरं ताहे सज्झायवाघाउत्ति उट्ठेउं अण्णत्थ गंतूगं समुद्दिसइ, हत्थं ॥८ ॥ वा पायं वा सीसं वा आउट्टिज वा पसारिज वा ण भजइ, अन्भुट्ठाणारिहो आयरितो पाहुणगो वा आगओ अब्भुटेयवं, है तस्स एवं समुद्दिदृस्स उट्ठियस्स ण भजइ, पारिठावणिया जइ होज कप्पइ, मयहरागारसमाहीओ तहेवत्ति गाथार्थः ॥८॥ JainEducation For Private Personel Use Only Krnelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy