________________
श्रीपञ्चव. प्रतिदिनक्रिया २
ताहे सो पजिमित्तो, पारित्ता मिणइ अण्णो वा मिणति, तेण से भुंजंतस्स कहियं ण पूरति, ताहे ठाइयो । समाही णाम | प्रत्याख्यातेण पोरुसी पच्चक्खाया आसुकारियं च दुक्खं जायं, अण्णस्स वा, ताहे तस्स पसमणनिमित्तं पाराविजइ ओसहं वा दिजइ, एत्थंतरा णाए तहेव विवेगो । सप्तैव तु पुरिमाः, पुरिमार्द्ध-प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते, तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रम्-'सूरे उग्गए' इत्यादि पूर्वसदृशं 'मयहरागारेणं'ति विशेषः, अस्य चायमर्थः-अयं च महान् अयं च महान् अयमनयोरतिशयेन महान् महत्तरः आक्रियत इत्याकारः, एतदुक्तं भवति-महल्लं पयोयणं, तेण अब्भत्तट्ठो |पच्चक्खातो, ताहे आयरिएहिं भण्णइ-अमुगं गाम गंतवं, कहेइ जहा मम अज अब्भत्तहो, जदि ताव समत्थो करेउ जाउ य, ण तरइ अण्णो भत्तढिओ अभत्तढिओ वा जो तरइ सो वच्चउ,णत्थि अण्णो तस्स कन्जरस समत्थो ताहे तस्स चेव अब्भ-18 त्तट्ठियस्स गुरू विसर्जिति, एरिसस्स तं जेमंतस्स अणभिलासस्स अब्भत्तट्ठियनिजरा जा सा से भवइ, एवमादिमयहरागारो । एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रम्-एक्कासणगमित्यादि, ते च अण्णत्थणाभोगेणं १ सहसागारेणं २ सागारिआगारेणं ३ आउदृणपसारणागारेणं ४ गुरुअब्भुट्ठाणेणं ५ पारिठावणियागारेणं ६ मयहरागारेणं ७ सबसमाहिवत्तियागारेणं ८ वोसिरति, अणाभोगसहसाकारा तहेव, सागारिअं| अद्धसमुद्दिदृस्स आगयं, जइ वोलेइ पडिच्छइ, अह थिरं ताहे सज्झायवाघाउत्ति उट्ठेउं अण्णत्थ गंतूगं समुद्दिसइ, हत्थं ॥८ ॥
वा पायं वा सीसं वा आउट्टिज वा पसारिज वा ण भजइ, अन्भुट्ठाणारिहो आयरितो पाहुणगो वा आगओ अब्भुटेयवं, है तस्स एवं समुद्दिदृस्स उट्ठियस्स ण भजइ, पारिठावणिया जइ होज कप्पइ, मयहरागारसमाहीओ तहेवत्ति गाथार्थः ॥८॥
JainEducation
For Private
Personel Use Only
Krnelibrary.org