SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 'अविनीत' इति साधन्यः प्रत्रजितः प्रकृत्यैवाविनीतो भवति, 'न च शिक्षति शिक्षां' ग्रहणासेवनारूपां, 'प्रतिषिद्धसेवनं करोति' अविहितानुष्ठाने च प्रवर्तते प्रतीतशिक्षणेन 'तस्य इत्थंभूतस्य 'सदा सर्वकालम् आत्मा भवति, परित्यक्तः' | अविषयप्रवृत्तेः । इति गाथार्थः ॥ ४५ ॥ तस्स वि य अट्टज्झाणं सद्धाभावम्मि उभयलोगेहिं । जीविअमहलं किरियाणाएणं तस्स चाओत्ति ४६ 'तस्यापिच' अधन्यस्याशिक्षायां प्रवर्त्तमानस्य 'आर्त्तध्यानम्' इत्यार्त्तध्यानं भवति । किमित्यत आह 'श्रद्धाभावे' सति श्राद्धस्य हि तथाप्रवर्त्तमानस्य सुखं, नेतरस्य ततश्च 'उभयलोकयोः' इह लोके परलोके च 'जीवितमफलं' तस्य इह लोके तावद्भिक्षाटनादियोगात्, परलोके च कर्म्मबन्धात्, 'क्रियाज्ञातेन' इति वैद्यक्रियोदाहरणेन 'तस्य त्याग इति' अनेन प्रकारेण परपरित्यागः । इति गाथार्थः ॥ ४६ ॥ क्रियाज्ञातमाह जह लोअम्मि वि विजो असजवाहीण कुणइ जो किरियं । सो अप्पाणं तह वाहिएअ पाडे केसम्मि ४७ 'यथा लोकेsपि वैद्य असाध्यव्याधीनाम्' आतुराणां 'करोति यः क्रियां, स आत्मानं तथा व्याधितांश्च पातयति क्लेशे', व्याध्यपगमाभावात् इति गाथार्थः ॥ ४७ ॥ तह चेव धम्मविज्जो एत्थ असज्झाण जो उ पवज्जं । भावकिरिअं पउंजइ तस्सवि उवमा इमा चेव ४८ 'तथैव धर्मवैद्य' आचार्यः 'अत्र' अधिकारे 'असाध्यानां' कर्म्मव्याधिमाश्रित्य 'यस्तु प्रव्रज्यां भावक्रियां प्रयुङ्क्ते', Jain Education conal For Private & Personal Use Only nelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy