SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्च 'गुरुकर्मणां' प्रचुरकर्मणां यस्मात् क्लिष्टचित्तानां' मलिनचित्तानां 'तस्य' जिनवचनस्य 'भावार्थो'ऽविपरीतार्थो प्रव्रज्यावस्तुके. 'न परिणमति' न प्रतिभासते 'सम्यम्' अविपरीतः, दृष्टान्तमाह-'कुङ्कुमराग इव मलिने' वाससीति गम्यते, न चापरि- विधानं Mणतोऽसावप्रमादप्रसाधकः । इति गाथार्थः ॥ ४२ ॥ किञ्च १द्वारम् . विट्ठाण सूअरोजह उवएसेण विन तीरए धरिउं। संसारसूअरोइअ अविरत्तमणो अकजम्मि॥४३॥ _ 'विष्ठायां' पुरीषलक्षणायां 'शूकरः' पशुविशेषः 'यथा उपदेशेनापि' निवारणालक्षणेन, अपिशब्दात् प्रायः क्रिययापि 'न शक्यते धर्तु, किन्तु बलात्प्रवर्त्तते, एवं 'संसारशूकरः'प्राणी इति एवम् 'अविरक्तमनाः' संसार एवेति गम्यते 'अकार्य' इत्यनासेवनीये न शक्यते धर्तुम् । इति गाथार्थः ॥४३॥ ता धन्नाणं गीओ उवाहिसुद्धाण देह पवजं । आयपरपरिच्चाओ विवजए मा हविज्जत्ति ॥४४॥ यस्मादेवं 'तस्माद्धन्येभ्यः' पुण्यभाग्भ्यो 'गीत' इति गीतार्थः, 'उपाधिशुद्धेभ्यः' आर्यदेशसमुत्पन्नादिविशेषणशुद्धेभ्यो 'ददाति प्रव्रज्यां' प्रयच्छति दीक्षाम्, 'आत्मपरपरित्यागो विपर्यये माभूदिति'; तथाहि-अधन्येभ्योऽनुपा-* धिशुद्धेभ्यः प्रव्रज्यादाने आत्मपरपरित्यागो नियमत एव । इति गाथार्थः॥४४॥ एतदेव भावयति अविणीओ नय सिक्खइ सिक्खं पडिसिद्धसेवणं कुणइ। सिक्खावणेण तस्स हु सइ अप्पा होइ परिचत्तो ॥४५॥ Jain Education For Private Personal Use Only M ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy