SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ एवंविहाण देया पव्वज्जा भवविरत्तचित्ताणं। अच्चंतदुक्करा जं थिरं च आलंबणमिमेसिं ॥३९॥ 'एवंविधेभ्यो'-बहुगुणसम्पन्नेभ्यो 'देया' दातव्या 'प्रव्रज्या' दीक्षा 'भवविरक्तचित्तेभ्यः'-संसारविरक्तचित्तेभ्यः, किमित्यत्राह-'अत्यन्तदुष्करा यत्' यस्मात् 'स्थिरं चालम्बनममीषां' भवविरक्तचित्तानाममी सदा वैराग्यभावेन कुर्वन्ति । इति गाथार्थः ॥ ३९ ॥ दुष्करत्वनिवन्धनमाह___ अइगुरुओ मोहतरू अणाइभवभावणाविअयमूलो । दुक्खं उम्मूलिजइ अच्चंत अप्पमत्तेहिं ॥४०॥ 'अतिगुरुः' अतिरौद्रः 'मोहतरुः' मोहस्तरुरिवाशुभपुष्पफलदानभावेन मोहतरुः 'अनादिभवभावनाविततमूल:'अनादिमत्यो याः संसारभावना विषयस्पृहाद्यास्ताभिव्याप्तमूलः, यतश्चैवमतो 'दुःखमुन्मूल्यते' अपनीयते 'अत्यन्तम-17 प्रमत्तैः'। इति गाथार्थः ॥ ४०॥ __ संसारविरत्ताण य होइ तओ न उण तयभिनंदीणं। जिणवयणंपिन पायं तेसिं गुणसाहगं होइ ॥४१ 'संसारविरक्तानां च भवति तक' इत्यसावप्रमादः, 'न पुनः तदभिनन्दिनां,' जिनवचनाद् भविष्यतीति चेत्; एतदाशङ्कयाह-'जिनवचनमपि' आस्तां! तावदन्यत् 'न प्रायस्तेषां' संसाराभिनन्दिनां 'गुणसाधकं भवति,' शुभनिर्वर्तकं भवति । इति गाथार्थः॥४१॥ किमित्यत आह गुरुकम्माणं जम्हा किलिट्टचित्ताण तस्स भावत्थो।नो परिणमेइ सम्म कुंकुमरागोव्व मलिणम्मि ४२| Jain Educationainatic For Private Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy