SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. ज्या. विधान १द्वारम्. ***%25 एवं पयईए च्चिअ अवगयसंसारनिग्गुणसहावा । तत्तो अ तत्विरत्ता पयणुकसायाप्पहासाय ॥३५॥ 'एवं प्रकृत्यैव' स्वभावेनैव 'अवगतसंसारनिर्गुणस्वभावाः' ५। 'ततश्च' नैर्गुण्यावगमात्' संसारविरक्ताः६।'प्रत. नुकषायाः अल्पहास्याश्च' ७-८ । हास्यग्रहणं रत्याधुपलक्षणम् । इति गाथार्थः॥ ३५॥ सुकयण्णुआ विणीआ रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपण्णा ॥३६॥ _ 'सुकृतज्ञा ९ विनीताः१० राजादीनामविरुद्धकारिणश्च ११ ।आदिशब्दाद् अमात्यादिपरिग्रहः (१२) 'कल्याणाङ्गाः १३ श्राद्धाः १४ स्थिराः १५। तथा समुपसम्पन्नाः' १६ इति गाथार्थः ॥३६॥ उत्सर्गत एवंभूता एव, अपवादतस्त्वाहकालपरिहाणिदोसा एत्तो एकादिगुणविहीणावि । जे बहुगुणसंपन्ना ते जुग्गा हुंति नायवा ॥३७॥ 'कालपरिहाणिदोषात् अतो-'ऽनन्तरादिगुणगणान्वितेभ्यः, एकादिगुणविहीना अपि ये बहुगुणसम्पन्नास्ते योग्या भवन्ति ज्ञातव्याः, प्रव्रज्यायाः। इति गाथार्थः ॥ ३७॥ नउ मणुअमाइएहिं धम्मेहिं जुएत्ति एत्तिएणेव । पायं गुणसंपन्ना गुणपगरिससाहगा जेणं ॥३८॥ 'नतु मनुजादिभिर्धम्मैर्युक्ता इत्येतावतेव' योग्या इति आदिशब्दादार्यदेशोत्पन्नग्रहः, किमेतदित्यम् ? इत्यत्राह'प्रायो' बाहुल्येन 'गुणसम्पन्नाः' सन्तः 'गुणप्रकर्षसाधका येन', गुणप्रकर्षश्च प्रबजितेन साधनीयः। इति गाथार्थः॥३८॥ निगमयन्नाह ॥८॥ Jain Educ a tional For Private Personal Use Only w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy