SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चकर्म्मरोगनाशनाय ' तस्यापि धर्म्मवैद्यस्य 'उपमा' इयमेव, आत्मानं तांश्च क्लेशे पातयति । इति गाथार्थः ॥ ४८ ॥ वस्तुके. ४ चोदक आह- जिनक्रियाया असाध्या नाम न सन्ति सत्यमित्याह जिणकिरिआए असज्झा ण इत्थ लोगम्मि केइ विज्जति । जे तप्पओगजोगा तेसज्झा एस परमत्थो ४९ ॥ १० ॥ Jain Educatio जिनानां सम्बन्धिनी क्रिया तत्प्रणेतृत्वेन 'जिनक्रिया' तस्या 'असाध्या' अचिकित्स्याः 'नात्र लोके' प्राणिलोके 'केचन' प्राणिनो 'विद्यन्ते' । किन्तु 'ये तत्प्रयोगायोग्या' जिनक्रियायामनुचिताः 'तेऽसाध्याः', कर्म्मव्याधिमाश्रित्य एष ४ परमार्थः, इदमत्र हृदयम् । इति गाधार्थः ॥ ४९ ॥ एएसि वयपमाणं अट्ठसमाउत्ति वीअरागेहिं । भणियं जहन्नयं खलु उक्कोसं अणवगल्लोति ॥ ५० ॥ 'एतेषां ' प्रत्रज्यायोग्यानां 'वयः प्रमाणं' शरीरावस्थाप्रमाणम् 'अष्टौ समा इति' अष्टवर्षाणि 'वीतरागैः' जिनैः 'भणितं' प्रतिपादितं, 'जघन्यकं खलु सर्वस्तोकमेतदेव द्रव्यलिङ्गप्रतिपत्तेरिति, 'उत्कृष्टं' वयःप्रमाणं 'अनवगल इति' अनत्यन्त - वृद्धः । इति गाथार्थः ॥ ५० ॥ अधः को दोष ? इति चेत्; उच्यते तदहो परिभवखित्तं ण चरणभावो वि पायमेएसिं । आहच्चभावकहगं सुत्तं पुण होइ नायवं ॥ ५१ ॥ 'तदधः परिभवक्षेत्रम् ' इत्यष्टभ्यो वर्षेभ्य आरादसौ परिभवभाजनं भवति 'न चरणपरिणामो (भावो ऽपि न चारि - त्रपरिणामोऽपि 'प्रायो' बाहुल्येन 'एतेषां तदधोवर्तिनां वालानामिति; आह- एवंसति सूत्रविरोधः, “छम्मासियं छसु ational For Private & Personal Use Only प्रव्रज्याविधानं १ द्वारम् . ॥ १० ॥ ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy