________________
श्रीपञ्चकर्म्मरोगनाशनाय ' तस्यापि धर्म्मवैद्यस्य 'उपमा' इयमेव, आत्मानं तांश्च क्लेशे पातयति । इति गाथार्थः ॥ ४८ ॥ वस्तुके. ४ चोदक आह- जिनक्रियाया असाध्या नाम न सन्ति सत्यमित्याह
जिणकिरिआए असज्झा ण इत्थ लोगम्मि केइ विज्जति । जे तप्पओगजोगा तेसज्झा एस परमत्थो ४९
॥ १० ॥
Jain Educatio
जिनानां सम्बन्धिनी क्रिया तत्प्रणेतृत्वेन 'जिनक्रिया' तस्या 'असाध्या' अचिकित्स्याः 'नात्र लोके' प्राणिलोके 'केचन' प्राणिनो 'विद्यन्ते' । किन्तु 'ये तत्प्रयोगायोग्या' जिनक्रियायामनुचिताः 'तेऽसाध्याः', कर्म्मव्याधिमाश्रित्य एष ४ परमार्थः, इदमत्र हृदयम् । इति गाधार्थः ॥ ४९ ॥
एएसि वयपमाणं अट्ठसमाउत्ति वीअरागेहिं । भणियं जहन्नयं खलु उक्कोसं अणवगल्लोति ॥ ५० ॥
'एतेषां ' प्रत्रज्यायोग्यानां 'वयः प्रमाणं' शरीरावस्थाप्रमाणम् 'अष्टौ समा इति' अष्टवर्षाणि 'वीतरागैः' जिनैः 'भणितं' प्रतिपादितं, 'जघन्यकं खलु सर्वस्तोकमेतदेव द्रव्यलिङ्गप्रतिपत्तेरिति, 'उत्कृष्टं' वयःप्रमाणं 'अनवगल इति' अनत्यन्त - वृद्धः । इति गाथार्थः ॥ ५० ॥ अधः को दोष ? इति चेत्; उच्यते
तदहो परिभवखित्तं ण चरणभावो वि पायमेएसिं । आहच्चभावकहगं सुत्तं पुण होइ नायवं ॥ ५१ ॥ 'तदधः परिभवक्षेत्रम् ' इत्यष्टभ्यो वर्षेभ्य आरादसौ परिभवभाजनं भवति 'न चरणपरिणामो (भावो ऽपि न चारि - त्रपरिणामोऽपि 'प्रायो' बाहुल्येन 'एतेषां तदधोवर्तिनां वालानामिति; आह- एवंसति सूत्रविरोधः, “छम्मासियं छसु
ational
For Private & Personal Use Only
प्रव्रज्याविधानं
१ द्वारम् .
॥ १० ॥
ainelibrary.org