________________
मजयं" इत्यादि श्रवणान्नैव चरणपरिणाममन्तरेण भावतः षट्सु यतो भवतीति । अत्रोत्तरमाह-'आहत्यभावकथक' कादा
चित्कभावसूचकं 'सूत्रं पुनः' पाण्मासिकम् इत्यादि 'भवति ज्ञातव्यम्' तच्च प्रायोग्रहणेन व्युदस्तमेव, न सूत्रविरोधः। है इति गाथार्थः ॥ ५१ ॥ पराभिप्रायमाह
केइ भणंति बाला किल एए वयजुआ वि जे भणिया।खुड्डगभावाउ च्चिय न हुंति चरणस्त जुग्गुत्ति ५२ __ 'केचन भणंति' तन्त्रान्तरीयास्त्रवेद्यवृद्धादयो 'बालाः किल एते' के इत्याह 'वयोयुक्ता अपि ये भणिता' अष्टवर्षा अपि ये उक्ताः, यतश्चैवमतः 'क्षुल्लकभावादेव' बालत्वादेव किमित्याह-न सम्भवन्ति 'चरणस्य योग्या' इति न चारित्रो-13 चिताः । इति गाथार्थः ॥ ५२ ॥
अन्ने उ भुत्तभोगाणमेव पवजमणहमिच्छति । संभावणिज्जदोसा वयम्मि जं खुड्डगा होति ॥ ५३ ॥ । 'अन्ये तु' त्रैवेद्यवृद्धाः 'भुक्तभोगानामेव' अतीतयौवनानां 'प्रव्रज्यामनवद्या' अपापां इच्छन्ति प्रतिपद्यन्ते, किमि& त्यत्राह-सम्भावनीयदोषाः' सम्भाव्यमानविषयासेवनापराधा 'वयसि' यौवने 'यद्' यस्मात् 'क्षुल्लका भवन्ति', सम्भवी | |च दोषः परिहर्तव्यो यतिभिः । इति गाथार्थः ॥ ५३॥ अविण्णायविसयसंगा सुहं च किल ते तओणुपालंति। कोउअनिअत्तभावा पवज्जमसंकणिजाय ॥५४॥
'विज्ञातविषयसङ्गाः- अनुभूतविषयसङ्गाः सन्तः 'सुखं च किल ते' अतीतवयसः, 'ततो' विज्ञातविषयसङ्गत्वात्
K中六中八个幸六本中,45*5*4令A
Jain Educati
o nal
For Private
Personel Use Only
www.jainelibrary.org