SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. ॥११॥ कारणात् 'अनुपालयन्ति' 'प्रव्रज्याम्' इति योगः, कस्माद्धेतोरित्यत्राह-'कौतुकनिवृत्तभावा' इति कृत्वा' 'निमित्तकारणहे- प्रव्रज्यातुषु सर्वासां प्रायो दर्शनम्' इति वचनात् विषयालम्बनकौतुकनिवृत्तभावत्वादित्यर्थः, गुणान्तरमाह-'अशङ्कनीयाश्च' इति: विधानं अतिक्रान्तवयसः सर्वप्रयोजनेष्वेवाशङ्कनीयाश्च भवन्ति इति गाथार्थः ॥ ५४॥ किञ्च १द्वारम्. धम्मत्थकाममोक्खा पुरिसत्था जं चयारिलोगम्मि। एए अ सेविअवा निअ २ कालम्मि सवे वि ॥५५॥ __ 'धर्मार्थकाममोक्षाः पुरुषार्थाः यद्' यस्मात् 'चत्वारो लोके' तत्राहिंसादिलक्षणो धर्मः, हिरण्यादिरर्थः, इच्छामदनलक्षणः कामः, अनाबाधो मोक्षः, 'एते' चत्वारः पुरुषार्थाः 'सेवितव्याः' । 'निजनिजकाले' आत्मीयात्मीयकाले 'सर्वेऽपि, अन्यथा अक्षीणकामनिबन्धनकर्मणस्तत्परित्यागे दोषोपपत्तेः इति गाथार्थः॥ ५५ ॥ गुणान्तरमाहतहऽभुत्तभोगदोसा कोउगकामग्गहपत्थणाईआ। एएवि होति विजढा जोग्गाहिगयाण तो दिक्खा ५६ 3 __ 'तथा अभुक्तभोगदोषा' इति न भुक्ता भोगा यैस्ते अभुक्तभोगास्तदोषाः 'कौतुककामग्रहप्रार्थनादयः', तत्र कौतुर्कसुरतविषयमौत्सुक्यं, कामग्रहः-तदनासेवनोद्रेकाद्विभ्रमः, प्रार्थना-योषिदभ्यर्थना आदिशब्दालाग्रहणादिपरिग्रहः, 'एतेऽपि भवन्ति विजढाः' परित्यक्ता अतिक्रान्तवयोभिः प्रव्रज्यां प्रतिपद्यमानैरिति 'योग्याधिकृतानाम्' अतिक्रान्तवयसामेव 'तत्' तस्मात्-'दीक्षा' प्रव्रज्या इतरे त्वयोग्या एवोक्तदोषोपपत्तेः इति गाथार्थः ॥५६॥ एषः पूर्वपक्षः, अत्रोत्तरमाहभण्णइ खुड्डगभावो कम्मखओवसमभावपभवेणं । चरणेण किं विरुज्झइ ? जेणमजोग्गत्ति सग्गाहो ५७ Jain Educatio n al For Private & Personel Use Only M ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy