SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 'भण्यते'ऽत्र प्रतिवचन-'क्षुल्लकभावो'-बालभावः, 'कर्मक्षयोपशमभावप्रभवेन' कर्मक्षयोपशमभावात् प्रभव-उत्पादो यस्य तेनेत्थम्भूतेन 'चरणेन' सहार्थे तृतीयेति सह "किं विरुध्यते १ येनायोग्याः' क्षुल्लका 'इत्यसग्राहः,' न विरुद्ध्यते । इति गाथार्थः ॥ ५७ ॥ एतदेव स्पष्टयन्नाहतकम्मखओवसमो चित्तनिबंधणसमुब्भवो भणिओ।न उ वयनिबंधणोच्चिय तह्मा एआणमविरोहो ५८६ | 'तत्कर्मक्षयोपशमः' चारित्रमोहनीयकर्मक्षयोपशमः 'चित्रनिबन्धनसमुद्भवो' नानाप्रकारकारणादुत्पादो यस्य स तथाविधो 'भणितः,' उक्तोऽहंदादिभिः 'नतु वयोनिबन्धन एव' न विशिष्टशरीरावस्थाकारण एष, यस्मादेवं 'तस्मादेतयोः वयश्चरणपरिणामयोः 'अविरोधो'ऽबाधा इति गाथार्थः॥ ५८॥ इत्थं चैतदङ्गीकर्तव्यमिति दर्शयतिगयजोवणावि पुरिसा बालुव्व समायरंति कम्माणि।दोग्गइ निबंधणाइं जोवणवंताविणय केइ ॥ ५९॥ ___ 'गतयौवना' अतिक्रान्तवयसोऽपि 'पुरुषाः बाला इव' यौवनोन्मत्ता इव 'समाचरन्ति'-आसेवन्ते कर्माणि क्रियारूपाणि, किंविशिष्टानि? इत्याह-'दुर्गतिनिबन्धनानि'-कुगतिकारणानि 'यौवनवन्तोऽपि'-यौवनसमन्विता अपि 'न च केचन' समाचरन्ति, तथाविधानि कर्माणि ततो व्यभिचारियौवनम् इति गाथार्थः ॥ ५९ ॥ ततश्च जोवणमविवेगो च्चिअ विन्नेओ भावओ उ तयभावो। जोवणविगमो सो उण जिणेहि न कया वि पडिसिद्धो ॥६० ॥ वालुब समायरंति कम्मा १८॥ इत्थं चैतदङ्गीकर्तव्यमिण एष, यस्मादेवं तस्मादेतयाः Jain Educati o nal For Private & Personel Use Only Krainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy