________________
श्रीपञ्चवस्तुके.
॥ १२ ॥
Jain Education
'यौवनमविवेक एव विज्ञेयः, भावतस्तु' परमार्थत एव 'तदभाव' अविवेकाभावो 'यौवनविगमः, ' स पुनः अविवेका भावो 'जिनैर्न कदाचित् प्रतिषिद्धः' सदैव सम्भवात् इति गाथार्थः ॥ ६० ॥ अत्राह
जइ एवं तो कम्हा वयम्मि निअमो कओ उ नणु भणियं । तदहो परिवखित्ताइ कारणं बहुविहं पुत्रं ॥ ६१ ॥
‘यद्येवं ’यौवनं व्यभिचारि, ततः कस्माद्वयसि नियमः कृत एव' ? अष्टौ समा इत्येवंभूतः अत्रोत्तरमाह-'नतु भणितम्' अत्र 'तदधः परिभवक्षेत्रादिकारणं बहुविधम्' अनेकप्रकारं 'पूर्वम्' इति गाथार्थः ॥ ६१ ॥ पूर्वपक्षमुलिय व्यभिचारयन्नाह - संभावणिज्जदोसा वयम्मि खुड्डत्ति जं पि तं भणिअं । तंपि न अहं जम्हा सुभुत्तभोगाण
समं तं ॥ ६२ ॥
'सम्भावनीयदोषा वयसि क्षुलका इति यद्भणितं' पूर्व 'तदपि तद्भणितमपि' नानघं " न शोभनं कुत ? इत्याह- 'यस्मात् सुभुक्तभोगानामपि अतीतवयसां ऋषिश्टङ्गपितृप्रभृतीनां 'समं' तुल्यं 'तत्' सम्भावनीय दोषत्वमिति गाथार्थः ॥ ६२ ॥ किञ्च - कम्माण रायभूअं वेअंतं जाव मोहणिज्जं तु । संभावणिज्जदोसा चिट्ठइ ता चरमदेहा वि ॥ ६३ ॥ 'कर्म्मणां राजभूतं' अशुभतया प्रधानमित्यर्थः, ओघत एव मिथ्यात्वादेरारभ्य 'वेदान्तं यावन्मोहनीयं तु तिष्ठति
For Private & Personal Use Only
प्रव्रज्याविधानं
१ द्वारम्.
॥ १२ ॥
nelibrary.org