________________
श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन
कल्पः
॥२०७॥
तथा कियन्तो जना इति यूयं वत्स्यथात्र वसताविति एवमपि यस्यां वसतौ भणति गृही - दाताऽनुज्ञायां प्रस्तुतायां परिहरत्यसौ महामुनिर्नवरमेतामपि वसतिमिति गाथार्थः || ४९ ॥ परिहारप्रयोजनमाह - सूक्ष्ममध्यचियत्तम्- अप्रीतिलक्षणं परिहरत्यसौ भगवान् परस्य नियमेन ' यद्यस्मात्तेन कारणेन तुशब्दात् मूलगाथोपात्ताद्वर्जयत्यन्यामपि वसतिं तज्जननीम्ईषदप्रीतिजननीं, न च ममत्वमन्तरेण तथा विचारः क्रियत इति गाथार्थः ॥ ५० ॥ व्याख्याता द्वितीयमूलगाथा, अधुना तृतीया व्याख्यायते, तत्र भिक्षाचर्याद्वारविधिमाह -
भिक्खाअरिआ णियमा तइआए एसणा अभिग्गहिआ ।
अस्स वभणि एक्काविअ होइ भत्तस्स ॥ १४५१ ॥ दारं ।
भिक्षाचर्या नियमात् - नियोगेन तृतीयायां पौरुष्याम् एषणा च ग्रहणैषणाभिगृहीता भवत्यस्य पूर्वभणिता जिनकल्पिकस्य, एकैव भवति भक्तस्य, न द्वितीयेति गाथार्थः ॥ ५१ ॥ पानकद्वारविधिमाहपाणगगहणं एवं ण सेसकालं पओअणाभावा । जाणइ सुआइसयओ सुद्धमसुद्धं च सो सवं ॥ १४५० ॥ दा
पानकग्रहणमध्येवमस्य, न शेषकालं, प्रयोजनाभावात् कारणात्, संसक्तग्रहणदोषपरिहारमाह-जानाति श्रुतातिशयत एव शुद्धमशुद्धं च स सर्व पानकमिति गाथार्थः ॥ ५२ ॥ लेपालेपद्वारविधिमाहलेवालेवंति इहं लेवाडेणं अलेवडं जं तु । अपणेण असंमिस्सं दुर्गपि इह होइ विपणेअं ॥ १४५३ ॥ दारं ॥
Jain Education International
For Private & Personal Use Only
दीपादीन द्वाराणि
॥२०७॥
www.jainelibrary.org