SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ अल्लेवं पयईए केवलगंपि हुन तस्सरूवं तु।अपणे उलेवकारी अलेवमिति सूरओ बिंति ॥१४५४॥ दारं ॥ | लेपालेप'मित्यत्राधिकारे लेपवता व्यञ्जनादिना अलेपवद् यदोदनादि, किमुक्तं भवति?-अन्येनासंमिश्र वस्त्वन्तरेण है द्वितयमप्यत्र भवति विज्ञेयं, भक्तं पानं चेति गाथार्थः ॥ ५३ ॥ अलेपद्वारविधिमाह-अलेपं प्रकृत्या-स्वरूपेण केवलमपि सत् न तत्स्वरूपं तु-लेपस्वरूपमेव जगायामवत्, अन्ये त्वलेपकारि-परिणामे अलेपमित्येवं सूरयः-आचार्या अवत इति गाथार्थः ॥ ५४ ॥ आयामाम्लद्वारविधिमाहहैणायंबिलमेअंपि हुअइसोसपुरीसभेअदोसाओ।उस्सग्गिअंतुकिं पुण पयईए अणुगुणंजं से।१४५५।दारं | नायामाम्लमेतदप्यलेपकारि, अतिशोषपुरीपभेददोषाद्, वाय्वादिधातुभावेन, औत्सर्गिकमेवौदनरूपं, किं पुनः प्रकृते- | देहरूपाया अनुगुणं यदल्लादि से' तस्येति गाथार्थः ॥ ५५॥ प्रतिमाद्वारविधिमाहपडिमत्ति अमासाई आईसदाअभिग्गहा सेसा।णोखलु एस पवजइ जं तत्थ ठिओ विसेसेणं१४५६ादारं प्रतिमा इति च मासाद्याः, आदिशब्दान्मूलगाथागताद् अभिग्रहाः शेषाः-अकण्ड्रयनादयःन खल्वेषः प्रतिपद्यते जिनकल्पिकः, यत्तत्र-अभिग्रहे स्थितो विशेषेणेति गाथार्थः ॥५६॥ जिनकल्प इति मूलद्वारगाथावयवं व्याचिख्यासुराह जिणकप्पत्ति अ दारं असेसदाराण विसयमो एस । एअंमि एस मेरा अववायविवजिआ णिअमा ॥ १४५७ ॥ दारं ॥ AMARSASAROKAR Jan Education International For Private Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy