________________
अल्लेवं पयईए केवलगंपि हुन तस्सरूवं तु।अपणे उलेवकारी अलेवमिति सूरओ बिंति ॥१४५४॥ दारं ॥ | लेपालेप'मित्यत्राधिकारे लेपवता व्यञ्जनादिना अलेपवद् यदोदनादि, किमुक्तं भवति?-अन्येनासंमिश्र वस्त्वन्तरेण है द्वितयमप्यत्र भवति विज्ञेयं, भक्तं पानं चेति गाथार्थः ॥ ५३ ॥ अलेपद्वारविधिमाह-अलेपं प्रकृत्या-स्वरूपेण केवलमपि
सत् न तत्स्वरूपं तु-लेपस्वरूपमेव जगायामवत्, अन्ये त्वलेपकारि-परिणामे अलेपमित्येवं सूरयः-आचार्या अवत
इति गाथार्थः ॥ ५४ ॥ आयामाम्लद्वारविधिमाहहैणायंबिलमेअंपि हुअइसोसपुरीसभेअदोसाओ।उस्सग्गिअंतुकिं पुण पयईए अणुगुणंजं से।१४५५।दारं | नायामाम्लमेतदप्यलेपकारि, अतिशोषपुरीपभेददोषाद्, वाय्वादिधातुभावेन, औत्सर्गिकमेवौदनरूपं, किं पुनः प्रकृते- | देहरूपाया अनुगुणं यदल्लादि से' तस्येति गाथार्थः ॥ ५५॥ प्रतिमाद्वारविधिमाहपडिमत्ति अमासाई आईसदाअभिग्गहा सेसा।णोखलु एस पवजइ जं तत्थ ठिओ विसेसेणं१४५६ादारं
प्रतिमा इति च मासाद्याः, आदिशब्दान्मूलगाथागताद् अभिग्रहाः शेषाः-अकण्ड्रयनादयःन खल्वेषः प्रतिपद्यते जिनकल्पिकः, यत्तत्र-अभिग्रहे स्थितो विशेषेणेति गाथार्थः ॥५६॥ जिनकल्प इति मूलद्वारगाथावयवं व्याचिख्यासुराह
जिणकप्पत्ति अ दारं असेसदाराण विसयमो एस । एअंमि एस मेरा अववायविवजिआ णिअमा ॥ १४५७ ॥ दारं ॥
AMARSASAROKAR
Jan Education International
For Private
Personel Use Only
www.jainelibrary.org