SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Jain Educatio जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धावोहासेवणभावेणाराहओ भणिओ ॥ १२६३ ॥ एसा य होइ नियमा तयहिगदोसविणिवारणी जेण । तेण णिवित्तिपहाणा विन्ने बुद्धिमंतेणं ॥ १२६४ ॥ सा इह परिणयजलदलविसुद्धरूवाओं होइ विण्णेआ । अत्थवओ महंतो सवो सो धम्महेउत्ति ॥१२६५॥ अल्पा च भवत्येषा - हिंसाऽत्र यतनया वर्त्तमानस्य - जिनभवनादौ यतना च धर्म्मसारो-हृदयं विज्ञेया 'सर्वकार्येषु ' ग्लानादिष्विति गाथार्थः ॥ ६१ ॥ यतनेह धर्म्मजननी, ततः प्रसूतेः, यतना धर्म्मस्य पालनी चैव, प्रसूतरक्षणात्, तद्वृद्धिकारिणी यतना, इत्थं तद्वृद्धेः, एकान्तसुखावहा यतना, सर्वतोभद्रत्वादिति गाथार्थः ॥ ६२ ॥ यतनया वर्त्तमानो जीवः परमार्थेन सम्यक्त्वज्ञानचरणानां त्रयाणामपि श्रद्धावोधासेवनभावेन हेतुना आराधको भणितः, तथा प्रवृत्तेरिति गाथार्थः ॥ ६३ ॥ एषा च भवति नियमात् यतना तदधिकदोषविनिवारणी येन अनुबन्धेन तेन निवृत्तिप्रधाना तत्त्वतः विज्ञेया बुद्धिमता सत्त्वेनेति गाथार्थः ॥ ६४ ॥ 'सा' यतना 'इह' जिनभवनादौ परिणतजलदलविशुद्धिरूपैव भवति विज्ञेया, प्रासुकग्रहणेन, अर्थव्ययो महान् यद्यपि तत्र तथापि सर्वोऽसौ धर्महेतुः, स्थाननियोगादिति गाथार्थः ॥ ६५ ॥ प्रसङ्गमाह एत्तो चिअ निद्दोस सिप्पाइविहाणमो जिणिंदस्स । लेसेण सदोसंपि हु बहुदोसनिवारणत्तेणं ॥ १२६६ ॥ वरबोहिलाभओ सो सबुत्तमपुण्णसंजुओ भयवं । एगंतपरहिअरओ विसुद्ध जोगो महासत्तो ॥ १२६७॥ lational For Private & Personal Use Only inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy