________________
श्रीपञ्चव. अनुयोगा- स्तवपरिज्ञायां
॥१८४॥
SECORDSCALCOMCAROSAROCEX
बहुगुणं पयाणं तं णाऊणं तहेव देसेइ । ते रक्खंतस्स तओ जहोचिअं कह भवे दोसो ? ॥१२६८॥ यतनातत्थ पहाणो अंसो बहुदोसनिवारणेह जगगुरुणो।नागाइरक्खणे जह कढणदोसेवि सुहजोगो॥१२६९॥3
गुणाः
शिल्पादे। अत एव यतनागुणात् निर्दोषं शिल्पादिविधानमपि जिनेन्द्रस्य आद्यस्य लेशेन सदोषमपि सन् बहुदोषनिवारणं, निवारण
निदोषता त्वेनानुबन्ध इति गाथार्थः ॥ ६६ ॥ एतदेवाह-वरबोधिलाभतः सकाशादसौ-जिनेन्द्रः सर्वोत्तमपुण्यसंयुक्तो भगवान्
१२६१एकान्तपरहितरतः, तत्स्वाभाव्याद्, विशुद्धयोगो महासत्त्व इति गाथार्थः ॥ ६७ ॥ यद्बहुगुणं 'प्रजानां' प्राणिनां तद् ज्ञात्वा तथैव देशयति भगवान् , तान् रक्षतस्ततो यथोचितमनुवन्धतः कथं भवेदेषः ?, नैवेति गाथार्थः॥ ६८॥ एतदेव स्पष्टयति-तत्र' शिल्पादिविधाने प्रधानोंऽशः बहुदोषनिवारणा 'इह' जगति जगद्गुरोः, ततश्च नागादिरक्षणे यथा जीवितरक्षणेन आकर्षणाद्दोषेऽपि कण्टकादेः शुभयोगो भवतीति गाथार्थः॥ ६९॥ एव णिवित्तिपहाणा विण्णेआ तत्तओ अहिंसे।जयणावओव(उ) विहिणा पूआइगयावि एमेव॥१२७०॥ | एवं निवृत्तिप्रधाना अनुबन्धमधिकृत्य विज्ञेया तत्त्वतः अहिंसा इयं-जिनभवनादिहिंसा, यतनावतस्तु विधिना क्रियमाणा, पूजादिगताऽप्येवमेव-तत्त्वतोऽहिंसेति गाथार्थः॥ ७१ ॥ प्रसङ्गमाह
॥१८४॥ सिअपूआउवगारो ण होइ इह कोइ पूइणिजाणं। कयकिच्चत्तणओ तह जायइ आसायणा चेवं ॥१२७१॥ तअहिगनिवत्तीए गुणंतरं णत्थि एत्थ निअमेगं । इअ एअगया हिंसा सदोसमो होइ णायवा ॥ १२७२॥18
JainEducadA
For Private
Personel Use Only
A
gainelibrary.org