________________
उवगाराभावेऽवि हु चिंतामणिजलणचंदणाईणं । विहिसेवगस्स जायइ तेहिंतो सो पसिद्धमिणं॥१२७३॥| इअकयकिच्चेहितो तब्भावे णत्थि कोइवि विरोहो।एत्तोच्चिअ ता(ते)पुजा का खलु आसायणा तीए?१२७४| अहिगणिवित्तीवि इहं भावेणाहिगरणा णिवित्तीओ। तइंसणसुहजोगा गुणंतरं तीऍ परिसुद्धं ॥१२७५॥3 ता एअगया चेवं हिंसा गुणकारिणित्ति विन्नेआ। तह भणिअणायओ च्चिय एसा अप्पेह जयणाए॥१२७६॥ तह संभवंतरूवं सत्वं सवण्णुवयणओ एअं। तं णिच्छिअकहिआगमपउत्तगुरुसंपयाएहिं ॥१२७७॥
स्यात्-पूजयोपकारः-तुष्ट्यादिरूपः न भवति कश्चिदिह 'पूज्यानां' तीर्थकृतां, कृतकृत्यत्वादिति युक्तिः, तथा जायते आशातना चैवम्-अकृतकृत्यत्वापादनेनेति गाथार्थः ॥७१॥ तदधिकनिवृत्त्या हेतुभूतया गुणान्तरं नास्त्यत्र नियमेनपूजादी, इय(इति) एतद्गता' पूजादिगता हिंसा सदोषैव भवति ज्ञातव्या, कस्यचिदनुपकारादिति गाथार्थः ॥७२॥ अत्रीत्तरम्-उपकाराभावेऽपि विषयादेः चिन्तामणिज्वलनपूजनादिभ्यः सकाशात् विधिसेवकस्य पुंसः जायते तेभ्य एव 'स' उपकारः, प्रसिद्धमेतल्लोक इति गाथार्थः ॥ ७३ ॥ एवं 'कृतकृत्येभ्यः' पूज्येभ्यः सकाशात् 'तद्भावे' उपकारभावे नास्ति
कश्चिद्विरोध इति, अत एव कृतकृत्यत्वाद् गुणात् 'ते' भगवन्तः पूज्याः, एवं च का खल्वाशातना 'तया'पूजयेति गाथार्थः 18॥७४ ॥ अधिकनिवृत्तिरप्यत्र-पूजादौ भावेनाधिकरणान्निवृत्तेः कारणात् , तद्दर्शनशुभयोगात् गुणान्तरं तस्यां' पूजायां
Jain Education Intematonal
For Private Personel Use Only