SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ उवगाराभावेऽवि हु चिंतामणिजलणचंदणाईणं । विहिसेवगस्स जायइ तेहिंतो सो पसिद्धमिणं॥१२७३॥| इअकयकिच्चेहितो तब्भावे णत्थि कोइवि विरोहो।एत्तोच्चिअ ता(ते)पुजा का खलु आसायणा तीए?१२७४| अहिगणिवित्तीवि इहं भावेणाहिगरणा णिवित्तीओ। तइंसणसुहजोगा गुणंतरं तीऍ परिसुद्धं ॥१२७५॥3 ता एअगया चेवं हिंसा गुणकारिणित्ति विन्नेआ। तह भणिअणायओ च्चिय एसा अप्पेह जयणाए॥१२७६॥ तह संभवंतरूवं सत्वं सवण्णुवयणओ एअं। तं णिच्छिअकहिआगमपउत्तगुरुसंपयाएहिं ॥१२७७॥ स्यात्-पूजयोपकारः-तुष्ट्यादिरूपः न भवति कश्चिदिह 'पूज्यानां' तीर्थकृतां, कृतकृत्यत्वादिति युक्तिः, तथा जायते आशातना चैवम्-अकृतकृत्यत्वापादनेनेति गाथार्थः ॥७१॥ तदधिकनिवृत्त्या हेतुभूतया गुणान्तरं नास्त्यत्र नियमेनपूजादी, इय(इति) एतद्गता' पूजादिगता हिंसा सदोषैव भवति ज्ञातव्या, कस्यचिदनुपकारादिति गाथार्थः ॥७२॥ अत्रीत्तरम्-उपकाराभावेऽपि विषयादेः चिन्तामणिज्वलनपूजनादिभ्यः सकाशात् विधिसेवकस्य पुंसः जायते तेभ्य एव 'स' उपकारः, प्रसिद्धमेतल्लोक इति गाथार्थः ॥ ७३ ॥ एवं 'कृतकृत्येभ्यः' पूज्येभ्यः सकाशात् 'तद्भावे' उपकारभावे नास्ति कश्चिद्विरोध इति, अत एव कृतकृत्यत्वाद् गुणात् 'ते' भगवन्तः पूज्याः, एवं च का खल्वाशातना 'तया'पूजयेति गाथार्थः 18॥७४ ॥ अधिकनिवृत्तिरप्यत्र-पूजादौ भावेनाधिकरणान्निवृत्तेः कारणात् , तद्दर्शनशुभयोगात् गुणान्तरं तस्यां' पूजायां Jain Education Intematonal For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy