________________
SC
पूजाशुद्धिः अपौरुषेयोक्तिस्वं० १२७१
श्रीपञ्चव. तापरिशुद्धमिति गाथार्थः ॥ ७५ ॥ 'तत्' तस्मात् 'एतद्गताऽपि' पूजागताऽप्येवं हिंसा गुणकारिणी विज्ञेया, तथा भणितअनुयोगा- न्यायत एव-अधिकनिवृत्त्यादेरेषा-हिंसाऽल्पेह यतनयेति गाथार्थः ॥ ७६ ॥ तथा सम्भवद्रूपं सर्व सर्वज्ञवचनत एतद्, स्तवपरि
8 यदुक्तं तत् निश्चित्यसर्वज्ञावगतकथितागमप्रयुक्तानिवारितगुरुसम्प्रदायेभ्यः सकाशादिति गाथार्थः॥ ७७॥ ज्ञायां
वेअवयणं तु नेवं अपोरसेअंतु तं मयं जेणं । इअमचंतविरुद्धं वयणं च अपोरसेअं च ॥ १२७८ ॥ ॥ १८५॥ वुच्चइत्ति वयणं पुरिसाभावे अ नेअमेअंति । ता तस्सेवाभावो णिअमेण अपोरसेअत्ते ॥ १२७९॥
तवावारविउत्तं ण य कत्थइ सुबईह तं वयणं । सवणेऽवि अ णासंका अदिस्सकत्तुब्भवाऽवेइ ॥१२८०॥ अदिस्सकत्तिगं णो अपणं सुबइ कहं णु आसंका ?। सुबइ पिसायवयणं कयाइ एअंतु ण सदेव॥१२८१॥ वण्णायपोरसेअं लोइअवयणाणवीह सवेसिं। वेअम्मि को विसेसो ? जेण तहिं एसऽसग्गाहो ॥१२८२॥
ण य णिच्छओवि हु तओ जुज्जइ पायं कहिंचि सण्णाया। जं तस्सऽत्थपगासणविसएह अइंदिया सत्ती ॥ १२८३ ॥ नो पुरिसमित्तगम्मा तदतिसओऽविहु ण बहुमओ तुम्हं । लोइअवयणहितो दिटुं च कहिंचि वेहम्मं ॥ १२८४ ॥
SARKARISGAGAR
ACANCCCORRECROCOMCASSCORE
॥१८५॥
Jain Educat
onal
For Private & Personel Use Only
ainelibrary.org