SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ताणिह पोरसेआणि अपोरसेआणि वेयवयणाणि। सग्गुवसिअमुहाणं दिट्टो तह अत्थभेओऽवि॥१२८५॥ वेदवचनं तु न एवं-सम्भवत्स्वरूपं, अपौरुषेयमेव तन्मतं येन कारणेन, इदमत्यन्तविरुद्धं वर्तते, यदुत वचनं चापौरुषेयं चेति गाथार्थः ॥ ७८ ॥ एतद्भावनायाह-'यद्' यस्मादुच्यत इति वचनम् अयमन्वर्थः, पुरुषाभावे तु नैवमेतत् , नोच्यत इत्यर्थः, तत् 'तस्यैव' वचनस्याभावो नियमेनापौरुषेयत्वे सत्यापद्यत इति गाथार्थः ॥ ७९ ॥ तव्यापारविरहितं है शून्यं न क्वचित् श्रूयते इह वचनं लोके, श्रवणेऽपि च सति नाशङ्काऽदृश्यकषुद्भवाऽपैति, प्रमाणाभावादिति गाथार्थः ते ॥ ८॥ अदृश्यकर्तृकं 'नो' नैवान्यत् श्रूयते कथं न्वाशङ्का ?, विपक्षादृष्टेरित्यर्थः, अत्राह-श्रूयते पिशाचवचनं, कदा-10 चिल्लौकिकमेतद्, 'एतत्तु' वैदिकमपौरुषेयं न सदैव श्रूयत इति गाथार्थः ॥ ८१॥ यथाऽभ्युपगमदूषणमाह-वर्णाद्यपौरु-18 षेयं लौकिकवचनानामपीह सर्वेषां, वर्णसत्त्वादिवाचकत्वादेः पुरुषैरविकरणात् , वेदे को विशेषो येन तत्रैषोऽसद्ग्रहःअपौरुषेयत्वासद्ग्रह इति गाथार्थः॥ ८२॥ न च निश्चयोऽपि 'ततो' वेदवाक्यात् युज्यते प्रायः क्वचिद्वस्तुनि सन्यायाद्, 'यद्' यस्मात् 'तस्य' वेदवचनस्यार्थप्रकाशनविषये 'इह' प्रक्रमेऽतीन्द्रिया शक्तिरिति गाथार्थः॥८३॥ नो पुरुषमा गम्या एषा, तदतिशयोऽपि न बहुमतो युष्माकम् , अतीन्द्रियदशी, लौकिकवचनेभ्यः सकाशात् दृष्टं च कथञ्चिद्वैधयं 7 | वेदवचनानामिति गाथार्थः॥ ८४ ॥ तानीह पौरुषेयाणि-लौकिकानि अपौरुषेयाणि वेदवचनानीति वैधर्म्य, स्वर्गोवंशीप्रमुखानां शब्दानां दृष्टस्तथाऽर्थभेदोऽपि, अप्सरोादिरूप इति गाथार्थः॥ ८५ ॥ एवं य एव लौकिकास्त एव वैदिकाः स एव चैषामर्थ इति यत्किञ्चिदेतत् ॥ LISTORICALCOHOLDS-CROSAROACC Jain Educati onal For Private & Personel Use Only ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy