SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ संप्रदाया श्रीपञ्चव. अनुयोगा- स्तवपरि भाव: १२८६ ज्ञायां MARGESHESHWAR न य तं सहावओ च्चिय सत्थपगासणपरं पईओव। समयविभेआजोगा मिच्छत्तपगासजोगा य॥१२८६॥ इंदीवरम्मि दीवो पगासई रत्तयं असंतंपि । चंदोऽवि पीअवत्थं धवलं न य निच्छओ तत्तो ॥१२८७॥ ___ न च तद्' वेदवचनं स्वभावत एव स्वार्थप्रकाशनपरं प्रदीपवत् , कुत इत्याह-'समयविभेदायोगात्' सङ्केतभेदाभावादित्यर्थः, मिथ्यात्वप्रकाशयोगाच्च, क्वचिदेतदापत्तेरिति गाथार्थः ॥८६॥ एतदाह-इन्दीवरे दीपः प्रकाशयति रक्ततामसतीमपि, चन्द्रोऽपि पीतवस्त्रं धवलमिति प्रकाशयति, न निश्चयः ततो, वेदवचनव्यभिचारिण इति गाथार्थः ॥ ८७ ॥ एवं नो कहिआगमपओगगुरुसंपयायभावोऽवि । जुज्जइ सुहो इहं खलु णाएणं छिपणमूलत्ता ॥१२८८॥ ण कयाइ इओ कस्सइ इह णिच्छयमो कहिंचि वत्थुम्मि । जाओत्ति कहइ एवं जं सो तत्तं स वामोहो ॥ १२८९ ॥ तत्तो अ आगमो जो विणेअसत्ताण सोऽवि एमेव। तस्स पओगो चेवं अणिवारणगं च णिअमेणं॥१२९०॥ | णेवं परंपराए माणं एत्थ गुरुसंपयाओऽवि । रूवविसेसट्टवणे जह जच्चंधाण सवेसि ॥ १२९१ ॥ एवं न कथितागमप्रयोगगुरुसम्प्रदायभावोऽपि प्रवृत्त्यङ्गभूतो युज्यते शुभ इह खलु-वेदवचने न्यायेन, 'छिन्नमूलत्वात्' तथाविधवचनासम्भवादिति गाथार्थः ॥ ८८ ॥ न कदाचिद् 'अतो' वेदवचनात् कस्यचिदिह निश्चय एव क्वचि ॥१८६॥ Jain Educat onal For Private & Personel Use Only lainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy