________________
संप्रदाया
श्रीपञ्चव. अनुयोगा- स्तवपरि
भाव: १२८६
ज्ञायां
MARGESHESHWAR
न य तं सहावओ च्चिय सत्थपगासणपरं पईओव। समयविभेआजोगा मिच्छत्तपगासजोगा य॥१२८६॥ इंदीवरम्मि दीवो पगासई रत्तयं असंतंपि । चंदोऽवि पीअवत्थं धवलं न य निच्छओ तत्तो ॥१२८७॥ ___ न च तद्' वेदवचनं स्वभावत एव स्वार्थप्रकाशनपरं प्रदीपवत् , कुत इत्याह-'समयविभेदायोगात्' सङ्केतभेदाभावादित्यर्थः, मिथ्यात्वप्रकाशयोगाच्च, क्वचिदेतदापत्तेरिति गाथार्थः ॥८६॥ एतदाह-इन्दीवरे दीपः प्रकाशयति रक्ततामसतीमपि, चन्द्रोऽपि पीतवस्त्रं धवलमिति प्रकाशयति, न निश्चयः ततो, वेदवचनव्यभिचारिण इति गाथार्थः ॥ ८७ ॥ एवं नो कहिआगमपओगगुरुसंपयायभावोऽवि । जुज्जइ सुहो इहं खलु णाएणं छिपणमूलत्ता ॥१२८८॥
ण कयाइ इओ कस्सइ इह णिच्छयमो कहिंचि वत्थुम्मि ।
जाओत्ति कहइ एवं जं सो तत्तं स वामोहो ॥ १२८९ ॥ तत्तो अ आगमो जो विणेअसत्ताण सोऽवि एमेव। तस्स पओगो चेवं अणिवारणगं च णिअमेणं॥१२९०॥ | णेवं परंपराए माणं एत्थ गुरुसंपयाओऽवि । रूवविसेसट्टवणे जह जच्चंधाण सवेसि ॥ १२९१ ॥
एवं न कथितागमप्रयोगगुरुसम्प्रदायभावोऽपि प्रवृत्त्यङ्गभूतो युज्यते शुभ इह खलु-वेदवचने न्यायेन, 'छिन्नमूलत्वात्' तथाविधवचनासम्भवादिति गाथार्थः ॥ ८८ ॥ न कदाचिद् 'अतो' वेदवचनात् कस्यचिदिह निश्चय एव क्वचि
॥१८६॥
Jain Educat
onal
For Private & Personel Use Only
lainelibrary.org