SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ पश्चत्र. ३२ Jain Education इस्तुनि जात इति कथयति, एवं सति यदसौ वैदिकस्तत्त्वं स व्यामोहः, स्वतोऽप्यज्ञत्वादिति गाधार्थः ॥ ८९ ॥ 'ततश्च' वैदिकादाचार्यात् आगमो - यो व्याख्यारूप: विनेयसत्त्वानां संबन्धी सोऽप्येवमेव व्यामोह एव, 'तस्य' आगमार्थस्य प्रयोगोऽप्येवं व्यामोह एव, अनिवारणं च नियमेन व्यामोह एवेति गाथार्थः ॥ ९० ॥ नैवं परम्परया मानं अत्र व्यतिकरे गुरुससम्प्रदायोsपि, निदर्शनमाह — रूपविशेषस्थापने सितेतरादौ यथा जात्यन्धानां सर्वेषामनादिमतामिति गाथार्थः ॥ ९१ ॥ पराभिप्रायमाह- भवओऽवि अ सङ्घण्णू सबो आगमपुरस्सरो जेणं । ता सो अपोरुसेओ इअरो वाऽणागमा जो उ ॥ १२९२ ॥ नोभयमवि जमणाई वीअंकुरजीवकम्मजोगसमं । अहवऽत्थतो उ एवं ण वयणउ वत्तहीणं तं ॥ १२९३ ॥ भवतोऽपि च सर्वज्ञः सर्व आगमपुरस्सरः येन कारणेन, स्वर्गकेवलार्थिना तपोध्यानादिकं कर्त्तव्यमित्यागमः, अतः प्रवृत्तेरिति, तदसावपौरुषेय आगमः, अनादिमत्सर्वज्ञसाधनत्वात्, 'इतरो वा' सर्वज्ञो नागमादेव, कस्यचित्तमन्तरेणापि भावादिति गाथार्थः ॥ ९२ ॥ अत्रोत्तरम् - 'न' नैतदेवमुभयमपि - आगमः सर्वज्ञश्च 'यद्' यस्मादनादि बीजाङ्कुरजीवकर्मयोगसमं, न ह्यत्रेदं पूर्वमिदं नेति व्यवस्था, ततश्च यथोक्तदोषाभावः, अथवा अर्थत एवैवं - बीजाङ्कुरादिन्यायः, सर्व एव कथंचिदागमार्थमासाद्य सर्वज्ञो ज्ञातः, तदर्थश्च तत्साधक इति 'न वचनतो' न वचनमेवाश्रित्य मरुदेव्यादीनां प्रकारान्तरेणापि भावात् इतश्च न वचनतोऽनादिः, यतो वक्रधीनं तत्, न ह्यनाद्यपि वक्तारमन्तरेण वचनप्रवृत्तिः, उपाया For Private & Personal Use Only inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy