________________
विशेषेऽपि सामान्य
दोषाः
॥१८७॥
श्रीपञ्चव.
न्तराभावात् , तदर्थप्रतिपत्तिस्तु क्षयोपशमादेरविरुद्धा, तथा दर्शनाद्, एतत् सूक्ष्मधिया भावनीयमिति गाथार्थः॥ ९३॥ अनुयोगा
वेयवयणम्मि सवं णाएणासंभवंतरूवं जं । ता इअरवयणसिद्धं वत्थू कह सिज्झई तत्तो ॥ १२९४ ॥ स्तवपरिज्ञायां
ण हि रयणगुणाऽरयणे कदाचिदवि होति उवलसाधम्मा।
एवं वयणंतरगुणा ण होंति सामण्णवयणम्मि ॥ १२९५ ॥ ६ता एवं सण्णाओ ण बुहेणऽट्ठाणठावणाए उ । सइ लहुओ कायवो चासप्पंचासणाएणं ॥ १२९६ ॥ दतह वेए चिअ भणिअंसामण्णणं जहाण हिंसिज्जा।भूआणि फलदेसा पुणो अहिंसिज्ज तत्थेव॥१२९७॥
ता तस्स पमाणत्तेऽवि एत्थ णिअमेण होइ दोसोत्ति ।
फलसिद्धीएवि सामण्णदोसविणिवारणाभावा ॥ १२९८ ॥ जह विजगम्मि दाहं ओहेण निसेहिउंपुणो भणि। गंडाइखयनिमित्तं करिज विहिणा तयं चेव॥१२९९॥ तत्तोऽवि कीरमाणे ओहणिसेहब्भवो तहिं दोसो।जायइ फलसिद्धीअवि एअंइत्थंपिविण्णेअं॥१३००॥
वेदवचने 'सर्वम्' आगमादि न्यायेनासम्भवद्रूपं 'यद्' यस्मादितरवचनसिद्धं-सद्रूपवचनसिद्धं वस्तु-हिंसादोषादि कथं सिद्ध्यति ? ततो-वेदवचनादिति गाथार्थः ॥९४॥ न हि रत्नगुणाः-शिरःशूलशमनादयः 'अरत्ने' घर्घरघट्टादौ कदाचिदपि
CO-HANSLANAGAKAKACKG
ॐAAAAAAA
॥१८७॥
Jain Educati
Trainelibrary.org
o
For Private Personal Use Only
nal