SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ विशेषेऽपि सामान्य दोषाः ॥१८७॥ श्रीपञ्चव. न्तराभावात् , तदर्थप्रतिपत्तिस्तु क्षयोपशमादेरविरुद्धा, तथा दर्शनाद्, एतत् सूक्ष्मधिया भावनीयमिति गाथार्थः॥ ९३॥ अनुयोगा वेयवयणम्मि सवं णाएणासंभवंतरूवं जं । ता इअरवयणसिद्धं वत्थू कह सिज्झई तत्तो ॥ १२९४ ॥ स्तवपरिज्ञायां ण हि रयणगुणाऽरयणे कदाचिदवि होति उवलसाधम्मा। एवं वयणंतरगुणा ण होंति सामण्णवयणम्मि ॥ १२९५ ॥ ६ता एवं सण्णाओ ण बुहेणऽट्ठाणठावणाए उ । सइ लहुओ कायवो चासप्पंचासणाएणं ॥ १२९६ ॥ दतह वेए चिअ भणिअंसामण्णणं जहाण हिंसिज्जा।भूआणि फलदेसा पुणो अहिंसिज्ज तत्थेव॥१२९७॥ ता तस्स पमाणत्तेऽवि एत्थ णिअमेण होइ दोसोत्ति । फलसिद्धीएवि सामण्णदोसविणिवारणाभावा ॥ १२९८ ॥ जह विजगम्मि दाहं ओहेण निसेहिउंपुणो भणि। गंडाइखयनिमित्तं करिज विहिणा तयं चेव॥१२९९॥ तत्तोऽवि कीरमाणे ओहणिसेहब्भवो तहिं दोसो।जायइ फलसिद्धीअवि एअंइत्थंपिविण्णेअं॥१३००॥ वेदवचने 'सर्वम्' आगमादि न्यायेनासम्भवद्रूपं 'यद्' यस्मादितरवचनसिद्धं-सद्रूपवचनसिद्धं वस्तु-हिंसादोषादि कथं सिद्ध्यति ? ततो-वेदवचनादिति गाथार्थः ॥९४॥ न हि रत्नगुणाः-शिरःशूलशमनादयः 'अरत्ने' घर्घरघट्टादौ कदाचिदपि CO-HANSLANAGAKAKACKG ॐAAAAAAA ॥१८७॥ Jain Educati Trainelibrary.org o For Private Personal Use Only nal
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy