SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरि साया ज्ञायां ॥१८३॥ -CROSRAM नाम भवेद्धर्मो, न भूतो न भविष्यती"ति गाथार्थः ॥ ५५ ॥ अस्ति यतः श्रुतिः स्मृतिश्च न चैषा-श्रुतिः स्मृतिश्च पूजाहि'अन्यार्था' अविधेर्दोषनिष्पन्नपापार्था शक्यते इह वक्तुं, कुत इत्याह-अविनिश्चयात्-प्रमाणाभावादित्यर्थः, न चैवमिह| जिनभवनादौ श्रूयते पापवचनं प्रवचन इति गाथार्थः॥५६॥ परिणामे च सुखं न 'तेषां' जिनभवनादौ हिंस्यमानानामिष्यते अनिन्दा तन्निमित्तं जैनैः, नच सुखमपि मन्दापथ्यकृतसम, विपाकदारुणमिष्यते, यस्मादेवं 'तत् तस्मात्तदुपन्यासमात्रमेव यदुक्तम्- १२५१'अह तेसिं परिणामे'त्यादिनेति गाथार्थः॥५७॥ 'इ' एवं दृष्टेष्टविरुद्धं यद्वचनं ईदृशात् प्रवृत्तस्य सतःम्लेच्छादिभावतुल्यः शुभभावो हन्दि विज्ञेयो, मोहादिति गाथार्थः ॥ ५८ ॥ 'एगिदिआइ अह तं' इत्यादि यदुक्तं तत्परिहारार्थमाह एगिदिआइभेओऽवित्थं णणु पावभेअहे उत्ति । इट्ठो तहावि समए तह सुद्ददिआइभेएणं ॥ १२५९ ॥18 है सुदाण सहस्सेणवि ण बंभवज्झेह घाइएणंति।जह तह अप्पबहुत्तं एत्थवि गुणदोसचिंताए॥ १२६० ॥ ___ एकेन्द्रियादिभेदोऽप्यत्र-व्यतिकरे ननु पापभेदहेतुरित्येवमिष्टः, तथापि स्वमते 'तथा' तेन प्रकारेण शुद्रद्विजातिभेदेनेति गाथार्थः ॥ ५९॥ एतदेवाह-शूद्राणां सहस्रेणापि न ब्रह्महत्या इह घातितेनेति यथा भवतां तथाऽल्पब|हुत्वमत्रापि गुणदोषचिन्तायां ज्ञेयमिति गाथार्थः ॥ ६॥ अप्पा य होति एसा एत्थं जयणाएँ वट्टमाणस्स।जयणा यधम्मसारो विन्नेआ धम्म(सब)कज्जेसु ॥१२६१॥ ॥१८३॥ जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तबुड्डिकरी जयणा एगंतसुहावहा जयणा ॥ १२६२ ॥ C4 Jain Educa t ional For Private & Personal Use Only Majainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy