________________
द्रव्याद्या अभिग्रहा
श्रीपञ्चव. वा 'द्रव्येण' दीकुन्तादिना 'अर्थ' अयं द्रव्याभिग्रहो नाम-साध्वाचरणाविशेष इति गाथार्थः॥९८ ॥ क्षेत्राभिग्रहमाहप्रतिदिन
अट्ट उ गोअरभूमी एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे एवइअ घरा य खित्तंमि ॥२२९॥ क्रिया २
___ अष्टौ गोचरभूमयो वक्ष्यमाणलक्षणाः तथा एलुकविष्कम्भमात्रग्रहणं च, यथोक्तं "एलुक विक्खंभइत्ता" तथा स्वग्रा॥५०॥ मपरग्रामयोरेतावन्ति च गृहाणि 'क्षेत्र' इति क्षेत्रविषयोऽभिग्रह इति गाथार्थः ॥ ९९ ॥ गोचरभूमिप्रतिपादनायाह
उजुग १ गंतुं पञ्चागइआरगोमुत्तिआश्पयंगविही४। पेडा५य अद्धपेडा६अभितरवाहि संबुक्का ८॥३०॥
ऋज्वी गत्वा प्रत्यागतिर्गौमूत्रिका पतङ्गविधिः पेडा चार्द्धपेडा अभ्यन्तरबहिःसंबुक्केति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-"उज्जुगा आदिओ चेव हिंडंतो उज्जुगं जाति तोंडाउ सन्नियट्टइ, गंतुं पञ्चागइयाए | तोंडं गंतूण तत्थ गहणं करेति आइओ सन्नियट्टइ, गोमुत्तिया कोवलिया, पयंगविही अणियया पयंगुड्डुणसरिसा,
पेडा पेलिगा इव चउक्कोणा, अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, अभितरसंबुक्का बाहिरसंबुक्का य संखणाहि|४| वित्तोवमा, एगीए अंतो आढवति बाहिरओ सन्नियट्टइ, इयराए विवजउत्ति ॥ कालाभिग्रहमाहकाले अभिग्गहो पुण आईमज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई विति मज्झ तइअंते ॥३०॥ 'काल' इति कालविषयोऽभिग्रहः पुनः, किंविशिष्टः इत्याह-आदौ मध्ये तथैवावसाने प्रतीतभिक्षावेलायाः, तथा
Jain Educat
For Private
Personel Use Only
TORainelibrary.org