SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ द्रव्याद्या अभिग्रहा श्रीपञ्चव. वा 'द्रव्येण' दीकुन्तादिना 'अर्थ' अयं द्रव्याभिग्रहो नाम-साध्वाचरणाविशेष इति गाथार्थः॥९८ ॥ क्षेत्राभिग्रहमाहप्रतिदिन अट्ट उ गोअरभूमी एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे एवइअ घरा य खित्तंमि ॥२२९॥ क्रिया २ ___ अष्टौ गोचरभूमयो वक्ष्यमाणलक्षणाः तथा एलुकविष्कम्भमात्रग्रहणं च, यथोक्तं "एलुक विक्खंभइत्ता" तथा स्वग्रा॥५०॥ मपरग्रामयोरेतावन्ति च गृहाणि 'क्षेत्र' इति क्षेत्रविषयोऽभिग्रह इति गाथार्थः ॥ ९९ ॥ गोचरभूमिप्रतिपादनायाह उजुग १ गंतुं पञ्चागइआरगोमुत्तिआश्पयंगविही४। पेडा५य अद्धपेडा६अभितरवाहि संबुक्का ८॥३०॥ ऋज्वी गत्वा प्रत्यागतिर्गौमूत्रिका पतङ्गविधिः पेडा चार्द्धपेडा अभ्यन्तरबहिःसंबुक्केति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-"उज्जुगा आदिओ चेव हिंडंतो उज्जुगं जाति तोंडाउ सन्नियट्टइ, गंतुं पञ्चागइयाए | तोंडं गंतूण तत्थ गहणं करेति आइओ सन्नियट्टइ, गोमुत्तिया कोवलिया, पयंगविही अणियया पयंगुड्डुणसरिसा, पेडा पेलिगा इव चउक्कोणा, अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, अभितरसंबुक्का बाहिरसंबुक्का य संखणाहि|४| वित्तोवमा, एगीए अंतो आढवति बाहिरओ सन्नियट्टइ, इयराए विवजउत्ति ॥ कालाभिग्रहमाहकाले अभिग्गहो पुण आईमज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई विति मज्झ तइअंते ॥३०॥ 'काल' इति कालविषयोऽभिग्रहः पुनः, किंविशिष्टः इत्याह-आदौ मध्ये तथैवावसाने प्रतीतभिक्षावेलायाः, तथा Jain Educat For Private Personel Use Only TORainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy