SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ चाह-अप्राप्ते सति काले-भिक्षाकालेऽटतः प्रथम इत्यादौ, द्वितीयो मध्य इति भिक्षाकाल एवाटतः, तृतीयोऽन्त इतिभिक्षाकालावसान इति गाथार्थः॥ कालत्रयेऽपि गुणदोषानाहदित्तगपडिच्छगाणं हविज सुहुमंपि मा हु अचिअत्तं । इइ अप्पत्त अईए पवत्तणं मा इतो मज्झे ॥३०॥ M 'ददत्प्रतीच्छकयोः' गृहिभिक्षाचरयोः मा भूत्सूक्ष्ममपि 'अचियत्तम्' अप्रीतिलक्षणम् 'इति' एतस्माद्धेतोरप्राप्ते, अतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते, 'प्रवर्त्तनं च' अधिकरणरूपं मा भूत्, ततो 'मध्ये' भिक्षाकालमध्येऽटनं श्रेय इति गाथार्थः ॥२॥ भावाभिग्रहमाहउक्खित्तमाइचरगा भावजुआ खलु अभिग्गहो हुँति । गाअंतो अरुअंतोजं देइ निसण्णमाई वा ॥३०३॥ 'उत्क्षिप्तादिचरा' इति उत्क्षिप्ते भाजनात्पिण्डे चरति-गच्छति यःस उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनादाविति भावनीयं, जात एते भावयुक्ताः खल्वभिग्रहा इत्यर्थः, गायन रुदन् वा यद्ददाति निषण्णादिति तद्ग्राहिण इति गाथार्थः॥३॥ तथा ओसकण अभिसकण परंमुहोऽलंकिओ व इयरोऽवि। भावऽण्णयरेण जुओअह भावाभिग्गहो नाम॥३०४ ___सः अपसरन् अभिसरन् परामुखोऽलङ्कतः कटकादिना 'इतरोऽपि' अनलङ्कतो वाऽपि भावेनान्यतरेण 'युक्तः' ४ समेतो यावान् कश्चिद् 'अर्थ' अयं भावाभिग्रहो नामेति गाथार्थः॥४॥ अभिग्रहविषयोपदर्शनायाह पुरिसे पडुच्च एए अभिग्गहा नवरि एत्थ विणेआ। सत्ता विचित्तचित्ता केई सुज्झंति एमेव ॥३०५॥ 55 Jain Educa t ional For Private & Personel Use Only jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy