________________
श्रीपञ्चव.
पुरुषान प्रतीत्यैवंविधक्रियान् विनेयानभिग्रहाः 'अत्र शासने नवरं विज्ञेया इति, किमेतदेवमित्यत्राह-सत्त्वा अभिग्रहाप्रतिदिनविचित्रचित्ताः' विचित्राभिसन्धयः केचन शुध्यन्ति कर्ममलापेक्षया 'एवमेव' अभिग्रहासेवनेनैवेति गाथार्थः ॥५॥अत्राह
णां कत्तेक्रिया २
व्यता जो कोइ परिकिलेसो जेसिं केसिंचि सद्धिहेउत्ति । पावइ एवं तम्हा ण पसत्थाभिग्गहा एए ॥३०६॥ ___ यः कश्चित् 'परिक्लेशो' दारुवहनादिः येषां केषाञ्चित्-कर्मकरादीनां शुद्धिहेतुरिति कर्ममलमपेक्ष्य प्राप्नोति 'एवं'। गुरुलाघवालोचनशून्याभिग्रहाङ्गीकरणे सति, यस्मादेवं तस्मात् न प्रशस्ता-न शोभनाः कर्मक्षयनिमित्तमभिग्रहा 'एते' भवतोपन्यस्ता इति गाथार्थः॥ ६॥ आचार्य आहसत्थे विहिआ निरवज पयइमोहाइघायणसमत्था।तित्थगरेहिवि चिण्णा सुपसत्थाऽभिग्गहा एए॥३०७॥
शास्त्रे विहिताः-प्रवचने उक्ताः 'निरवद्याश्च' अपापाश्च प्रकृत्या 'मोहादिघातनसमर्थाः' मोहमदापनयनसहाः तीर्थकरैरपि भगवद्भिः 'चीर्णा' इत्याचरिताः, नत्वेवं ये केचन परिक्लेशा इति, अतः 'सुप्रशस्ताः'-अतिशयशोभना अभिग्रहा XI एते' अनन्तरोदिताः, विशुद्धिफलदर्शनादिति गाथार्थः ॥ ७॥ अलं प्रसङ्गेन । प्रस्तुतमाह
सुत्तभणिएण विहिणा उवउत्ता हिंडिऊण ते भिक्खं । पच्छा उविंति वसहिंसामायारिं अभिदंता ॥३०॥2॥५१॥ पा सूत्रभणितेन विधिना-शङ्कितादिपरिहारेण उपयुक्ताः तथा हिण्डित्वा-अटित्वा'ते'साधवः भिक्षा सर्वसम्पत्करी पश्चात्तदुत्तरकालं उविति'आगच्छन्ति वसतिं सामाचारी'शिष्टसमाचरणलक्षणां अभिन्दन्तः' अविराधयन्त इति गाथार्थः।वातत्र च
Jain Educa
t ional
For Private Personal Use Only
K
.jainelibrary.org