________________
SHARMA
तकालाणुवलद्धं मच्छिगकंटाइअं विगिचंति । उवलद्धं वावि तया कहंचि जं णोज्झिअं आसि ॥३०९॥
'तत्कालानुपलब्ध भिक्षाग्रहणकालादृष्टं मक्षिकाकण्टकादि विगिंचंति' पृथक्कुर्वन्ति परित्यजन्तीत्यर्थः, उपलब्धं वाऽपि 'तदा'ग्रहणकाले कथञ्चित् साकारिकादिभयेन यन्नोज्झितं-न परित्यक्तमासीदिति गाथार्थः॥९॥ यत्र तद्विगिञ्चति तदाहसुन्नहर देउले वा असई अ उवस्सयस्स वा दारे । मच्छिगकंटगमाई सोहेत्तुमुवस्सयं पविसे ॥३१०॥
शून्यगृहे देवकुले वाऽसति वा-अविद्यमाने वा तच्छन्यगृहादौ उपाश्रयस्य वाद्वारे मक्षिकाकण्टकाद्यं वस्तु 'शोधयित्वा' ४ उद्धृत्योपाश्रयं प्रविशेदिति गाथार्थः ॥ १०॥ अत्रैव विधिशेषमाह
पायपमज निसीहिअ अंजलि दंडुवहिमोक्खणं विहिणा ।
सोहिं च करिति तओ उवउत्ता जायसंवेगा॥३११॥ पडिदारगाहा ॥ प्रविशन्तः पादप्रमार्जनं कुर्वन्ति, तथा नैषेधिकीम् 'अञ्जलि'मित्यञ्जलिग्रह, तथा दण्डोपधिमोक्षणं विधिना वक्ष्यमाणेन शुद्धिं चालोचनया कुर्वन्ति, तत उपयुक्ताः सन्तो जातसंवेगा इति द्वारगाथासमासार्थः ॥११॥ व्यासार्थ है तु स्वयमेवाह
एवं पडुपण्णे पविसओ उ तिन्नि उ निसीहिया होति।अग्गद्दारे मज्झे पवेसणे पायऽसागरिए ॥३१॥दारं॥
Jain Educat
onal
For Private & Personel Use Only
Admjainelibrary.org