________________
अञ्जल्युप
धिकारिकादि
श्रीपञ्चव. एवं प्रत्युत्पन्ने सत्याहारे प्रविशतः साधोवसतिं तिस्रो नैषेधिक्यो भवन्ति, अग्रद्वारे मध्ये प्रवेशने इति च, प्रवेशनप्रतिदिन- निजद्वारं, नषेधिकीति द्वारं, अल्पवक्तव्यतोत्क्रमप्रयोजनं । पादप्रमार्जनद्वारमाह-पादावसागारिके प्रमार्जितव्यौ, सम्यक्रिया २ ग्यतनादिसद्भावादिति गाथार्थः ॥ १२ ॥ इह चायं वृद्धसम्प्रदायः-"भिक्खायरियाए नियत्ताणं इमो विही-बाहिं ठिया
देवकुलियाए वा सुन्नघरे वा भत्तपाणं पडिलेहिंति, मा मच्छिया वा कंटओ वा हुज्जा, जं च पाणयं कारणे ओलंबए ॥५२॥
गहियं तं उग्गहणए छुभित्ता पविसंति, जमसुद्धं तं तत्तो चेव परिदृवित्ता अण्णं गहाय एति, जहिं च संसत्तयं पाणयं गहिया तत्थ भायणे अण्णं पाणयं न घिपंति, अह सत्तुगा लद्धा तो तिणि वारे पत्ताबंधे पडिलेहिंति, जइ तिहिं वाराहि न दिहं सुद्धं, अह दिहा ताहे पुणो तिन्नेव वारा पडिलेहिजंति, एवं जाव दीसंति, नियत्ता य बाहिं ताव वसहीए अप्प
सागारिए पाए पमज्जति, ताहे तिन्नि निसीहीयाओ करिति, अग्गदारे मज्झे पवेसणे य, अण्णे भणंति-तिणि वारे निसी& हियाओ करिति, पवेसदारे मूले य” ॥ अञ्जलिद्वारं व्याचिख्यासुराह
हत्थुस्सेहो सीसप्पणामणं वाइओ नमुकारो। गुरुभायणे पणामो वायाएँ नमो ण उस्सेहो ॥३१३॥दारं॥ # 'हस्तोच्छ्रयो' ललाटे तलुगनलक्षणः 'शिरःप्रणमन' तदवनामलक्षणं वाचिको नमस्कार इति 'नमः क्षमाश्रमणेभ्य'
इत्येवंरूपः, गुरुभाजने प्रणाम एव केवलः, तथा 'वाचा नम' इति वाचिको नमस्कारः नोच्छ्यो हस्तस्य, गुरुभाजनपतनभयादिति गाथार्थः॥ १३ ॥ व्याख्यातमञ्जलिद्वारम् , अधुना दण्डोपधिमोक्षणद्वारं व्याख्यायते, तत्राह
॥५॥
in Educatori
a
For Private & Personel Use Only
M
ainelibrary.org
.